________________
समवायो
३३५
प्रकोणक समवाय : सू० १०४-१०६ माउयापयाणि, एगट्टियपयाणि, मातृकापदानि, एकाथिकपदानि, १. मातृकापद ८. एकगुण अट्ठपयाणि, पाढो, आगासपयाणि, अर्थपदानि, पाठः, आकाशपदानि, २. एकाथिकपद ६. द्विगुण केउभूयं, रासिबद्धं, एगगुणं, केतुभूतं, राशिबद्धं, एकगुणं, द्विगुणं, ३. अर्थपद १०. त्रिगुण दुगुणं तिगुणं, केउभूयपडिग्गहो, त्रिगुणं, केतुभूतप्रतिग्रहः, संसार- ४. पाठ ११. केतुभूतप्रतिग्रह संसारपडिग्गहो, नंदावत्तं, प्रतिग्रहः, नन्द्यावर्त्त, मनुष्यावर्त्तम् । ५. आकाशपद १२. संसारप्रतिग्रह मणस्सावत्तं।
६. केतुभूत १३. नन्द्यावर्त ७. राशिबद्ध १४. मनुष्यावर्त ।
सेत्तं मणुस्ससेणियापरिकम्मे। तदेतत् मनुष्यश्रेणिकापरिकर्म । यह मनुष्यश्रेणिका परिकर्म है। १०४. से किं तं पुट्ठसेणियापरिकम्मे ? अथ किं तत् स्पृष्टश्रेणिकापरिकर्म ? १०४. स्पृष्टश्रेणिका परिकर्म क्या है ?
पुट्ठसेणियापरिकम्मे एक्कारसविहे स्पृष्टश्रेणिकापरिकर्म एकादशविधं स्पृष्टश्रेणिका परिकर्म ग्यारह प्रकार पण्णत्ते, तं जहाप्रज्ञप्तम्, तद्यथा
का हैपाढो, आगासपयाणि, केउभूयं, पाठः आकाशपदानि, केतुभूतं, राशिबद्धं, । १. पाठ ७. त्रिगुण रासिबद्धं, एगगुणं, दुगुणं, तिगुणं, एकगुणं, द्विगुणं, त्रिगुणं, केतुभूतप्रतिग्रहः, २. आकाशपद ८. केतुभूतप्रतिग्रह केउभूयपडिग्गहो, संसारपडिग्गहो, संसारप्रतिग्रहः, नन्द्यावर्त, स्पृष्टा- ३. केतुभूत ६. संसारप्रतिग्रह नंदावत्तं, पुट्ठावत्तं । वर्तम् ।
४. राशिबद्ध १०. नंद्यावर्त ५. एकगुण ११. स्पृष्टावर्त ।
६. द्विगुण । सेत्तं पुट्ठसेणिया परिकम्मे। तदेतत् स्पृष्टश्रेणिकापरिकर्म । यह स्पृष्टश्रेणिका परिकर्म है। १०५. से किं तं ओगाहणसेणिया- अथ किं तत् अवगाहनश्रेणिकापरिकर्म ? १०५ अवगाहनश्रेणिका परिकर्म क्या है ?
परिकम्मे ?
ओगाहणसेणियापरिकम्मे अवगाहनश्रेणिकापरिकर्म एकादशविध एक्कारसविहे पण्णत्ते, तं जहा- प्रज्ञप्तम्, तद्यथा
अवगाहनश्रेणिका परिकर्म ग्यारह प्रकार का है
पाढो, आगासपयाणि, केउभूयं, पाठः, आकाशपदानि, केतुभूतं, रासिबद्धं, एगगुणं, दुगुणं, तिगुणं, राशिबद्धं, एकगुणं, द्विगुणं, त्रिगुणं, केउभूयपडिग्गहो, संसारपडिग्गहो केतुभूतप्रतिग्रहः संसारप्रतिग्रहः, नंदावत्तं, ओगाहणावत्तं । नन्द्यावर्त, अवगाहनावर्तम् ।
१. पाठ ७. त्रिगुण २. आकाशपद ८. केतुभूतप्रतिग्रह ३. केतुभूत ६. संसारप्रतिग्रह ४. राशिबद्ध १०. नंद्यावर्त ५. एकगुण ११. अवगाहनावर्त । ६. द्विगुण ।
सेत्तं ओगाहणसेणियापरिकम्मे। तदेतत् अवगाहनश्रेणिकापरिकर्म । यह अवगाहनश्रणिका परिकर्म है। १०६. से कि तं उवसंपज्जणसेणिया- अथ किं तत् १०६. उपसंपादनश्रेणिका परिकर्म क्या है ? परिकम्मे ?
उपसंपादनश्रेणिकापरिकर्म? उवसंपज्जणसेणियापरिकम्मे उपसंपादनश्रेणिकापरिकर्म एकादविधं उपसंपादनथेणिका परिकर्म ग्यारह एक्कारसविहे पण्णत्ते, तं जहा- प्रज्ञप्तम्, तद्यथा
प्रकार का है
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org