________________
.
एगणपण्णासइमो समवायो : उनचासवां समवाय
संस्कृत छाया
हिन्दी अनुवाद १. सत्तसत्तमिया णं भिक्खुपडिमा सप्तसप्तमिका भिक्षुप्रतिमा एकोन- १. सप्तसप्तमिका भिक्षुप्रतिमा उनचास
एगणपण्णाए राइदिएहि छन्नउएणं पञ्चाशता रात्रिन्दिवैः षण्णवत्या दिन-रात की अवधि में १९६ भिक्षाभिक्खासएणं अहासुत्तं अहाकप्पं भिक्षाशतेन यथासूत्रं यथाकल्पं दत्तियों से सूत्र, कल्प, मार्ग तथा तथ्य अहामग्गं अहातच्चं सम्मं काएण यथामार्ग यथातथ्यं सम्यक् कायेन के अनुरूप काया से सम्यक् स्पृष्ट, फासिया पालिया सोहिया स्पृष्टा पालिता शोधिता तीरिता पालित, शोधित, पारित, कीर्तित और तोरिया किट्टिया आणाए कोतिता आज्ञया आराधिता चापि आज्ञा से आराधित होती है । आराहिया यावि भवइ। भवति ।
२. देवकुरु-उत्तरकुरासु णं मण्या देवकुरु-उत्तरकुर्वो मनुजाः एकोन- २. देवगुरु और उत्तरकुरु के मनुष्य उनचास
एगूणपण्णाए राइदिएहि संपत्त- पञ्चाशता रात्रिन्दिवैः सम्प्राप्तयौवनाः दिन-रात में यौवन-सम्पन्न हो जाते हैं । जोव्वणा भवंति।
भवन्ति ।
३. तेइंदियाणं उक्कोसेणं एगूणपण्णं त्रीन्द्रियाणां उत्कर्षेण एकोनपञ्चाशद् ३. श्रीन्द्रिय जीवों की उत्कृष्ट स्थिति राइंदिया ठिई पणत्ता। राविन्दिवानि स्थितिः प्रज्ञप्ता।
उनचास दिन-रात की है।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org