________________
फरुसवयण-पदं
१. जे भिक्खू भदंतं आगाढं वदति, वदतं वा सातिज्जति ।
२. "जे भिक्खू भदंतं फरुसं वदति, वदंतं वा सातिज्जति ।
३. जे भिक्खू भदंतं आगाढं फरुसं वदति, वदंतं वा सातिज्जति ॥
४. जे भिक्ख भदंतं अण्णयरीए अच्चासायणाए अच्चासाएति, अच्चासाएंतं वा सातिज्जति ॥
समो उद्देसो
अनंतकाय संजुत्त-पदं
५. जे भिक्खू अनंतकायसंजुत्तं ' आहारं आहारेति, आहारेंतं वा सातिज्जति ॥
आहाकम्म पर्द
६. जे भिक्खू आहाकम्मं भुजति, भुजतं वा सातिज्जति ॥
निमित्त पर्व
७. जे भिक्खू पडुप्पण्णं निमित्तं 'वागरेति, वागरेंतं" वा सातिज्जति । ८. जे भिक्खू अणागयं निमित्तं 'वागरेति, वागतं " वा सातिज्जति ॥
सेह-पदं
६. जे भिक्खु सेहं अवहरति, अवहरतं वा सातिज्जति ॥
१०. जे भिक्खू सेहं विपरिणामेति, विष्परिणामेतं वा सातिज्जति ॥
१. सं० पा० – एवं फरुसं ।
२. अनंतकायसंमिस्सं ( ख ) ; भाष्ये ( २६५८ ), 'अनंत काय संजुतं' इति पदं लभ्यते, किन्तु चूणौ 'संजुत्तं' पदं नैव लभ्यते, एवमादिसम्मिस्सं' इति व्याख्यातमस्ति ।
३. वाकरेति वाकतं ( अ ) ।
७२८
Jain Education International
४. वाकरेति वाकतं ( अ, क ) 1
५. 'अ, क' प्रत्यो: 'सेहं अवहरति सेहं विष्परिणामेति' अनयोः सूत्रयोर्व्यत्ययो लभ्यते तथा 'दिसं अवहरति दिसं विष्परिणामेति' अनयोरपि सूत्रयोर्व्यत्ययो लभ्यते ।
For Private & Personal Use Only
www.jainelibrary.org