________________
पदमो उद्देसो
अपलिउंचियं आलोएमाणस्स चाउम्मासियं वा साइरेगचा उम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा, पलिउंचियं आलोएमाणस्स पंचमासियं वा साइरेगपंचमासियं वा छम्मासियं वा।
तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा'। बहुसो साइरेगपडिसेवणा-पदं १४. जे भिक्खू बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि
पंचमासियं वा बहुसोवि साइरेगपंचमासियं वा एएसिं परिहारट्टाणाणं अण्णयरं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमासियं वा, पलिउंचियं आलोएमाणस्स पंचमासियं वा साइरेगपंचमासियं वा छम्मासियं वा ।
तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ॥ परिहारद्वाण-पडिसेवणा-पर्व १५. जे भिक्खू चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंच
मासियं वा एएसि परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा, अपलिउंचियं आलोएमाणे ठवणिज्जं ठवइत्ता' करणिज्जं वेयावडियं। ठदिए' वि' पडिसेवित्ता से विकसिणे तत्व" आरुहेयव्वे सिया।। पुचि पडिसेवियं पुट्वि आलोइयं, पुवि पडिसेवियं पच्छा आलोइयं । पच्छा पडिसेवियं पुट्वि आलोइयं, पच्छा पडिसेवियं पच्छा आलोइयं, अपलिउंचिए अपलिउचयं, अपलिउंचिए पलिउंचियं । पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउंचियं । अपलि उचिए अपलिउंचियं आलोएमाणस्स सव्वमेयं सकयं साहणिय जे एयाए
पट्ठवणाए पट्ठविए निव्विसमाणे पडिसेवेइ, से वि 'कसिणे तत्थेव"आरुहेयव्वे सिया ।। १. पञ्चमसूत्रमुक्तम् (व्य० मवृ, भाग ३, पत्र ६. अपलिउंचिए अपलिउंचियमिति प्रथमभङ्गानु
गतमित्युक्तम् । एतच्चोपलक्षणं, तेन द्वितीय२. अत्रापि संक्षिप्तपाठोस्ति--एवं बहुसोवि तृतीय भङ्गानुगते अपि सूत्रे वक्तव्ये । तच्चवम् नेयव्वं (क, ग); एवं बहुसोवि जाव ते चेव ---.'जे भिक्खू चाउम्मासियं वा सातिरेगछम्मासा (ता) । इदानी षष्ठं सूत्रमाह चाउम्मासिथं वा' इत्यादि 'जाव' 'अपलिउं(व्य० मत, भाग ३, पत्र १६)।
चिए अपलि उंचियं, अपलिउंचिए पलिउचियं ३. ठेवावेत्ता (क); ठवेइत्ता (ख); ठवांवित्ता पलिउंचिए अपलिउंचियं, पलिउंचिए पलिउं
चियमालोएमाणस्स सव्वमेयं साहणिय जाव ४. ठाविए (ख)।
आरोहेयव्वे सिया' तृतीयभङ्गानुगतमपि सूत्रमेवं ५. य (ता)।
उच्चारणीयम्, नवरं–पलिउंचिए अपलिउं६. तत्थ कसिणे (ता)।
चियमालोएमाणस्सेति वक्तव्यं शेषं तथैव । ७. आरुब्भेयव्ये (ता)।
चतुर्थभङ्गानुगतं तु सूत्रं साक्षादाह-(व्य० ८. तत्थ कसिणे (ता)।
मद, भाग ३, पत्र ४६) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org