________________
६००
ववहारो ____ आलोएमाणस्स दोमासियं, पलिउंचियं आलोएमाणस्स तेमासियं ।। ८. जे भिक्खू बहुसोवि तेमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउचियं
आलोएमाणस्स तेमासियं, पलिउंचियं आलोएमाणस्स चाउम्मासियं ॥ ६. जे भिक्खू बहुसोवि चाउम्मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउं
चियं आलोएमाणस्स चाउम्मासियं पलिउंचियं आलोएमाणस्स पंचमासियं ।।। १०. जे भिक्खू बहुसोवि पंचमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अपलिउंचियं
आलोएमाणस्स पंचमासियं, पलिउंचियं आलोएमाणस्स छम्मासियं ।
तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा' ।। सई पडिसेवणा-संजोगसुत्त-पदं ११. जे भिक्खू मासियं वा दोमासिय वा तेमासियं वा चाउम्मासियं वा पंचमासियं
वा एएनि परिहारट्टाणाणं अण्णयरं परिहारट्ठाणं पडिसे वित्ता आलोएज्जा, अपलिउंचियं आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा, पलिउंचियं आलोएमाणस्स दोमासियं वा तेमासियं वा चाउम्मसियं वा पंचमासियं वा छम्मासियं वा ।
तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्भासा ।। बहुसो पडिसेवणा-संजोगसुत्त-पदं १२. जे भिक्खू बहुसोवि मासियं वा बहुसोवि दोमासियं वा वहुसोवि तेमासियं वा
बहुसोवि चाउम्मासियं वा बहुसोवि पंचमासियं वा एएसि परिहारट्ठाणाणं अण्णयरं परिहारट्राणं पडिसेवित्ता आलोएज्जा, अपलि उंचय आलोएमाणस्स मासियं वा दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा पलिउंचियं आलोए. माणस्स दोमासियं वा तेमासियं वा चाउम्मासियं वा पंचमासियं वा छम्मासियं वा।
तेण परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ।। सई साइरेगपडिसेवणा-पवं १३. जे भिक्ख चाउम्मासियं वा साइरेगचाउम्मासियं वा पंचमासियं वा साइरेगपंचमा
सियं वा एएसि परिहारट्ठाणाणं अण्णयरं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, १. द्वितीयानि पंचसूत्राणि बहुशः शब्दविशेषितानि ३. चउमासियं (ता)। बहुशः शब्दविशेषितान्यपि बहुश: शब्दविशेषात् ४. अस्य सूत्रस्य स्थानेपि संक्षिप्तः पाठो दृश्यतेद्वितीयं सूत्रम् (व्य० मवृ, भाग २, पत्र बहुसो वि एवमेव (क, ग); एवं बहसोवि
भाणियव्वं जाव छम्मासा (ता)। २. द्विकसंयोगे त्रिकसंयोगे च दश-दश भङ्गाः, ५. यथादिमसकलमत्रपंचकसंयोगप्रदर्शनपरं तृतीयचतुष्कसंयोगे पञ्च, पञ्च संयोगे एकः । अत्र सूत्रमुक्तमेव अनेनैव प्रकारेण बहशःशब्दवृत्तिकृता सूचितम्-यस्त्वेकः पञ्चसंयोगे विशेषिते द्वितीयसूत्रपंचकसंयोगप्रदर्शनपरं बहुभङ्गः स साक्षात् सूत्रे गृहीतः (व्य० मत, सोवीति एतदविशेषितं चतुर्थ सूत्रं वक्तव्यम् भाग २, पत्र ५३,५४)।
(व्य० म, भाग २, पत्र ५४)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org