________________
नवमो उद्देसो
१४. सागारियस्स नायए सिया सागारियस्स अभिनिव्वगडाए एगदुवा राए एगनिक्खमणपवेसाए अंतो अभिनिपयाए सागारियं चोवजीवइ, तम्हा दावए, नो से कप्पइ डिगाहेत ॥
१५. सागारियस्स नायए सिया सागारियस्स अभिनिव्वगडाए एगदुवाराए एगनिक्खमणपवेसाए बाहि' एगपयाए सागारियं चोवजीवइ, तम्हा दावए, नो से कप्पइ डिगात्तए ।
१६. सागारियस्स नायए सिया सागारियस्स अभिनिव्वगडाए एगदुवाराए एग निक्खमणपवेसाए बाहिँ अभिनिपयाए सागारियं चोवजीवइ, तम्हा दावए, नो से कप्पइ पडिगात्तए ||
१७. सागारियस्स' चक्कियसाला साहारणवक्कयपउत्ता, तम्हा दावए, नो से कप्पइ
१. बाहि सागारियस ( ख ) । अग्रिमसूत्रेपि एवमेव ।
२. सप्तदशसूत्रात् त्रिशत् सूत्रपर्यन्तं 'क, ता' संकेतितादर्शयोरतीव संक्षिप्तः पाठोस्ति, त्रुटितोपि च सम्भाव्यते, स च यथा-सागारियरस तेल्लियसाला एवं लोणियसाला पूर्वियसाला गोलियसाला ओदनसाला कोणियसाला दोसियसाला गंधियसाला ।
'ग' प्रतावपि पाठसंक्षेपोस्ति परं स समीचीनो वर्तते - सारियस्स चक्किय साला साहारण वक्कयपत्ता तम्हा दावए णो से कप्पति परिगाहेत्तए । सारियस्स चक्कियसाला णिस्साहारणवक्कयपउत्ता तम्हा दावए एवं से कप्पति पडिगात्तए । एमेव गोलियसाला पोवियसाला दोसियसाला गंधियसाला | शुब्रिंगसम्पादिते प्रस्तुतसूत्रे 'चक्कियासाला' सूत्रद्वयावृत्ति भाष्ये' तेल्लियसाला
चक्रिकाशाला कोकिल ०
गोलिय ०
बोधिक०
लोणिय ०
दौषिक०
दोसिय
सोक्तिक ०
गन्धिक०
बोदिय०
Jain Education International
सुत्तिय०
बोधिय०
'क, ता' तेल्लिय०
लोणिय ०
पूर्विय ०
गोलिय०
ओदन
कोणिय ०
दोसिय०
गंधिय०
कप्पास०
गंधिय०
सोडिय०
१. भाष्य गाथा २३ ।
नन्तरं पाठसंक्षेप: एवमस्ति सारियस्स गोलियसाला बोधियसाला दोसियसाला गन्धियसाला | भाष्ये 'ख' प्रतो जीवराजसम्पादिते प्रस्तुतसूत्रे निम्नवतसूत्रद्वयं दृश्यते —सागारियस्स सोंडियसाला साहारणववकयपउत्ता, तम्हा दावए, नो से कप्पइ पढिगाहेतए ।
सागरिure सोडियसाला निस्साहरणवक्कयपत्ता, तम्हा दावए, एवं से कप्पइ पडिमा - तए | वृत्ती एतत् सूत्रद्वयं नास्ति व्याख्यातम् । 'क, ग, ता' संकेतितादर्शषु, शुब्रिगसम्पादिते प्रस्तुतसूत्रे व नैतत् सूत्रद्वयं दृश्यते । तेन नास्माभिरपि एते मूलपाठत्वेन स्वीकृते । प्रयुक्तेषु आदर्शषु शालानामानि क्वचिदल्पानि क्वचिद बहूनि । तेषां यन्त्रदर्शनमेवं भवति --
'ख, जी' चक्कियसाला
गोलिय ०
बोधिय०
दोसिय०
सोत्तिय •
बोडिय०
गंधिय०
सोंडिय०
For Private & Personal Use Only
ग
चक्किया० गोलिय०
૪૭
पोविय०
दोसिय०
गंधिय०
शु०
चक्किया० गोलिय ०
बोधिय ० दोसिय०
गंधिय ०
www.jainelibrary.org