________________
बाइसमं अज्झयणं (रहनेमिज्ज) ३७. रहनेमो अहं भद्दे ! सुरूवे ! चारुभासिणि ! ।
मम' भयाहि सुयण ! न ते पीला भविस्सई ।। ३८. एहि ता भुजिमो भोए माणुस्सं खु सुदुल्लहं ।
'भुत्तभोगा तओ पच्छा जिणग्गं चरिस्सिमो । ३६. दळूण रहनेमि तं भग्गुज्जोयपराइयं ।
राईमई असंभंता अप्पाणं संवरे तहिं ।। ४०. अह सा रायवरकन्ना सूट्रिया नियमव्वए ।
जाई कूलं च सोलं च रक्खमाणी तयं बर।। ४१. जइ सि रूवेण वेसमणो ललिएण नलकूबरो।
तहा वि ते न इच्छामि जइ सि सक्खं पुरंदरो। [पक्खंदे जलियं जोई धूमकेउं दुरासयं ।
नेच्छंति वंतयं भोत्तु कुले जाया अगंधणे ।।]' ४२. घिरत्थ ते जसोकामी! जो तं जीविय कारणा ।
वंतं इच्छसि आवेळ सेयं ते मरणं भवे ।। ४३. अहं च भोयरायस्स तं च सि अंधगवहिणो ।
मा कुले गंधणा होमो संजमं निहुओ चर।। ४४. जइ त काहिसि भावं जा जा दिच्छसि नारिओ ।
वायाविद्धो व्व हढो अद्विअप्पा भविस्ससि ।। ४५. गोवालो भंडवालो' वा जहा तद्दव्वऽणिस्सरो ।
एवं अणिस्सरो तं पि सामग्णस्स भविस्ससि ।। [कोहं माणं निगिणिहत्ता मायं लोभं च सव्वसो ।
इंदियाइं बसे काउं अप्पाणं उपसंहरे ।' ४६. तीसे सो वयणं सोच्चा संजयाए सुभासियं ।
अंकुसेण जहा नागो धम्मे संपडिवाइओ। ४७. मणगुत्तो वयगत्तो कायगत्तो जिइंदिओ।
सामण्णं निच्चलं फासे जावज्जीवं दढव्वओ। ४८. उग्गं तवं चरित्ताणं जाया दोण्णि वि केवली ।
सव्वं कम्म खवित्ताणं सिद्धि पत्ता अणत्तरं ।। ४६. एवं करेंति संबद्धा पंडिया पवियक्खणा । विणियद्वृति भोगेसु जहा सो पुरिसोत्तमो ।।
-त्ति बेमि ॥ १. मम (बपा) .
संकेतितादर्शेष्वपि नोपलभ्यते । २. मुत्तभोगी तओ (उ, ऋ); मुत्तभोगा पुणो ४. दंडपालो (बपा)।
५. कोष्ठकवर्ती श्लोकः चूणों वृत्तौ सर्वार्थसिद्धयां ३. कोष्ठकवर्ती श्लोकः चूगौ वृत्तौ सर्वार्थसिद्धयां सूख़बोधायां च नास्ति व्याख्यातः, 'अ, इ, ऋ' सुखबोधायां च नास्ति व्याख्यातः, 'अ, इ,ऋ' सकेतितादर्शष्वपि नोपलभ्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org