________________
पंचमं अज्झयणं (अकाममरणिज्जं)
१०५ ११. तओ पुढो आयंकेणं गिलाणो परितप्पई ।
पभीओ परलोगस्स कम्माणुप्पेहि अप्पणो ।। १२. सुया मे नरए ठाणा असोलाणं च' जा गई ।
बालाणं कूरकम्माणं पगाढा जत्थ वेयणा ।। १३. तत्थोववाइयं ठाणं जहा मेयमणुस्सुयं । ___आहाकम्मेहि गच्छतो 'सो पच्छा परितप्पई ।। १४. जहा सागडिओ जाण सम हिच्चा महापहं ।
विसमं मगमोइण्णो' 'अक्षु भग्गमि" सोयई॥ १५. एवं धम्मं विउक्कम्म अहम्म पडिवज्जिया ।
वाले मच्चमुहं पत्ते अत्र भग्गे व सोयई ।। १६. तओ से मरणतम्मि बाले संतस्सई भया ।
'अकामनरणं मरई ६ धुत्ते व कलिना जिए । १७. एयं अकाममरण बालाणं तु पवेइयं ।
एत्तो सकाममरणं पंडियाणं सुह मे ॥ १८. मरणं पि सपुण्णाणं जहा मेयमणुस्सुयं ।
विप्पसण्णमणाधायं संजयाण बुसीमओ। १६. न इमं 'सव्वेसु भिकावूसु न इमं सव्वेसुगारिस ।
नाणासीला अगारत्था विसमसीला य भिक्खुणो॥ २०. संति एगेहि भिक्खूहि गारत्था संजमुत्तरा ।
गारत्थेहि य सम्वेहि साहवो संजभूतरा॥ २१. चीराजिणं नगिणिणं" जडी-संघाडि-मुडिण ।
एयाणि वि न तायंति दुस्सील परियागयं ।। २२. पिंडोलए ब२ दुस्सोले नरगाओ न मुच्चई ।
भिक्खाए वा गिहत्थे वा सम्बए कम्मई दिवं ।। २३. अगारि-सामाइयंगाई सड्ढो काएण फासए । पोसहं दुहओ पक्खं एगरायं न हावए ।
७. सुपुग्णाणं (अ)। २. स एवं (चू)।
८. सुप्रसन्नमणक्वायं (ब); सुपसन्नेहिं अक्खायं ३. मग्गमोगाढा (नू) मग्गमोगाढो (बपा) ।
बपा, न्), विपसण्णमणापायं (चूपा) । ४. अक्वभग्गमि (ब); अक्वस्स भग्गे (चू) . सम्वेसि भिक्खूणं (चू)। अक्खे भग्गंमि (बृपा)।
१०. सव्वेसु+अमारिसु .. गब्बेसुगारिम् । ५. संतसई (चू)।
११. णिगिणिणं (ब); णियणं (चू)। ६. मरिऊण अकामं तु (चू) ।
१२. वि (अ, चू)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org