________________
बत्तीसइमं अज्झयणं पमायट्ठाणं
१. अच्चतकालस्स समूलगस्स सव्वस्स दुक्खस्स उ जो पमोक्खो।
तं भासमओ मे पडिपुण्णचित्ता सुणेह एगग्गहियं हियत्यं ॥ २. नाणस्स सन्वस्स' पगासणाए अण्णाणमोहस्स विवज्जणाए ।
रागस्स दोसस्स य संखएणं एगंतसोक्खं समुवेइ मोक्खं ।। ३. तस्सेस मगो गुरुविद्धसेवा विवज्जणा बालजणस्स दूरा। __'सज्झायएगंतनिसेवणा य" सुत्तत्थसंचिंतणया धिई य॥ ४. आहारमिच्छे मियमेसणिज्जं सहायमिच्छे निउणत्यबुद्धि ।
निकेयमिच्छेज्ज विवेगजोग्गं समाहिकामे समणे तवस्सी । ५. न वा लमेज्जा निउणं सहायं गुणाहियं वा गुणओ समं वा ।
एक्को वि पावाइ विवज्जयंतों विहरेज्ज कामेसु असज्जमाणो । ६. जहा य अंडप्पभवा बलागा अंडं बलागप्पभवं जहा य ।
एमेव मोहाययणं खु तण्हं मोहं च तण्हाययणं वयंति ।। ७. रागो य दोसो वि य कम्मबीयं कम्मं च मोहप्पभवं वयंति ।
कम्मं च जाईमरणस्स मूलं दुक्खं च जाईमरणं वयंति ।। ८. दुक्खं हयं जस्स न होइ मोहो मोहो हओ जस्स न होइ तण्हा । __ तण्हा हया जस्स न होइ लोहो लोहो हओ जस्स न किंचणाई॥ ६. रागं च दोसं च तहेव मोहं उद्धत्तकामेण समूलजालं ।
जे जे 'उवाया पहिवज्जियव्वा" ते कित्तइस्सामि अहाणुपुग्वि ।।
१. एगन्त (सु, बृपा)। २. सच्चस्स (सुपा, बुपा)। ३. निवेसणा य (ब); निसेवणाए (पा)। ४. निउणेह (पा)।
५. अणायरन्तो (बृपा)। ६. तण्हा ()। ७. किंचनत्यि (बृपा)। ८. अपाया परि' (दुपा)।
२०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org