________________
७६२
पुफियाओ विण्णवित्तए वा ताहे अकामए चेव सुभद्दाए निक्खमणं अणुमण्णित्था ।
११०. ताणं से भड़े सत्थवाहे विउलं असणं पाणं खाइमं साइम उवक्खडावेड. मित्तनाइ-नियग-सयण-संबंधि-परियणं आमंतेइ, तओ पच्छा भोयणवेलाए जाव' मित्तनाइ-नियग-सयण-संबंधि-परियणं विपुलेणं असण-पाण-खाइम-साइमेणं धूव-पुप्फ-वत्थ-गंधमल्लालंकारेण य सक्कारेइ सम्माणे इ, सुभई सत्थवाहिं व्हायं' 'कयवलिकम्मं कयकोउयमंगल-पायच्छित्तं सव्वालंकारविभूसियं पुरिससहस्सवाहिणि सीयं दुरूहेइ ।।
१११. तए णं से भद्दे सत्थवाहे मित्त-नाइ-नियग-सयण-संबंधि-परियणेण सद्धि संपरिवुडे सब्बिड्डीए जाव' दुंदुहि-णिग्घोसणाइयरवेणं वाणारसीनयरीए मज्झमज्झेणं जेणेव सुन्वयाणं अज्जाणं उवस्सए तेणेव उवागच्छइ, उवागच्छि ता पुरिससहस्सवाहिणि सीयं ठवेइ, सुभई सत्थवाहि सीयाओ पच्चोरुहेइ॥
११२. तए णं भद्दे सत्थवाहे सुभई सत्थवाहिं पुरओ काउं जेणेव 'सुव्वया अज्जा" तेणेव उवागच्छइ, उवागच्छित्ता सुव्वयाओ अज्जाओ वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी—-एवं खलु देवाणुप्पिया ! सुभद्दा सत्यवाही मम भारिया इट्ठा कता जाव' मा णं वाइया पित्तिया सिभिया सण्णिवाइया विविहा रोगायंका फ़संतु । एस णं देवाणुप्पिया ! संसारभउब्विग्गा भीया जम्मणमरणाणं देवाणुप्पियाणं अंतिए मुंडा भवित्ता' 'अगाराओ अणगारियं° पव्वयाइ। तं एयं णं अहं देवाणुप्पियाणं सो सिणिभिक्खं दलयामि । पडिच्छंतु णं देवाणुप्पिया ! सीसि णिभिक्खं । अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ॥
११३. तए णं सा सुभद्दा सत्थवाही सुव्वयाहि अज्जाहिं एवं वुत्ता समाणी हट्ठतुट्ठा [उत्तरपुरस्थिमं दिसीभागं अवक्कमइ, अवक्कमित्ता?] सयमेव आभरणमल्लालंकारं ओमुयइ, ओमुइत्ता सयमेव पंचमुट्ठियं लोयं करेइ, करेत्ता जेणेव सुव्वयाओ अज्जाओ तेणेव उवागच्छइ, उवागच्छित्ता सुव्वयाओ अज्जाओ तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी- आलित्ते णं अज्जा" ! लोए जहा देवाणंदा तहा पव्वइया जाव अज्जा जाया . इरियासमिया जाव' गुत्तबंभयारिणी ॥ सुभद्दाए अज्जाए संताणपिवासाणुभव-पदं
११४. तए णं सा सुभद्दा अज्जा अण्णया कयाइ बहुजणस्स चेडरूवेसु मुच्छिया गिद्धा गढिया अज्झोववण्णा अभंगणं च उव्वट्टणं च फासुयपाणं च अलत्तगं च कंकणाणि य अंजणं च वण्णगं च चुण्णगं च खेल्लणगाणि य खज्जल्लगाणि य खीरं च पूप्फाणि य गवेसइ, गवेसित्ता बहुजणस्स दारए य दारियाओ य कुमारे य कुमारियाओ य
१. उवा०११५७ २. सं० पा०—हायं जाव पायच्छित्त। ३. ओ० सू० ६७ । ४. सुब्बयज्जा (ख) ! ५. उ० ३०१२८ । ६. सं० पा० –भवित्ता जाव पव्वयाइ ।
७. भंते (क,ख ग)। ८. भग० ६१५२-१५४ । ६. उ० ३९६ । १०. सं० पाo.-मुच्छिया जाव अज्झोववण्णा । ११. खेल्लणाणि (क); खेल्लगाणि (ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org