________________
चउत्थं अयणं
३. भंते ! त्ति भगवं गोयमे समणं भगवं महावीर वंदइ नमसइ । कूडागारसाला दिट्ठतो ॥
४. बहुपुत्तिया णं भंते ! देवीए सा दिव्वा देविड्डी पुच्छा जाव' अभिसमण्णा गया ? सुभद्दाए संताण पिवासा-पदं
५. एवं खलु गोयमा ! तेणं काले तेणं समएणं वाणारसी नाम नयरी, अंबसालवणे चेइए | ६६. तत्थ
णं वाणारसीए नयरीए भद्दे नाम सत्थवाहे होत्था अड्ढे जाव'
अपरिभूए ॥
६७. तस्स णं भद्दस्स' सुभद्दा नामं भारिया -- सूमाला वंझा अवियाउरी जाणुकोप्परमाया यावि होत्या ॥
६८. तए में तीसे सुभद्दाए सत्यवाहीए अण्णया कयाइं पुव्वरत्तावरत्तकाल समयंसि कुडुंब जागरियं जागरमाणीए इमेयारूवे' 'अज्झत्थिए चितिए पत्थिए मणोगए संकप्पे समुपज्जत्था एवं खलु अहं भद्देणं सत्यवाहेणं सद्धि विजलाई भोगभोगाई भुजमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयामि, तं घण्णाओ णं ताओ अम्मयाओ जाव' सुलद्धे णं तासि अम्मयाणं मणुए जम्मजीवियफले, जासि मण्णे नियगकुच्छिसंभूयगाई थणदुद्धलुद्धगाई महुरसमुल्लावगाणि मम्मणपजंपियाणि' 'थणमूला कक्खदेस भागं" अभिसरमाणाणि" "पण्हयं पियंति", पुणो य कोमल कमलोवमेहिं हत्थेहिं गिहिऊणं उच्छंगनिवेसियाणि देंति समुल्लावए सुमहुरे पुणो-पुणो मंजुलप्पभणिए", अहं णं अण्णा अण्णा अण्णा तो एगमवि न पत्ता, ओहय" मणसंकप्पा करयलपल्हत्थमुही अट्टज्झाणोवगया ओमंथियवयणनयणकमला दीणविवण्णवयणा' झियाइ ॥ सुभद्दागिहे अज्जागमण-पदं
६६. तेणं कालेणं तेणं समएणं सुव्वयाओ णं अज्जाओ इरियासमियाओ भासासमियाओ एसणासमियाओ आयाणभंडमत्तनिक्खेवणासमियाओ उच्चारपासवणखेल सिंघाणजल्लपारिट्ठावणियासमियाओ मणगुसीओ वयगुत्तीओ कायगुत्तीओ गुत्तिदियाओ गुत्तबंभचारिणीओ बहुस्सुयाओ बहुपरियाराओ पुव्वाणुपुव्वि चरमाणीओ गामाणुगामं दूइज्माणीओ जेणेव वाणारसी नयरी तेणेव उवागयाओ, उवागच्छित्ता अहापडिरूवं ओहं ओगिहित्ता संजमेणं तवसा " अप्पाणं भावेमाणीओ' विहरति ॥
१. पू० राय० सू० १२१-१२३ ।
२. राय० सू० ६६७ ।
३. ओ० सू० १४१ ।
४. भदस् य ( क, ख, ग ) ।
५. सं० पा० इमेयारूवे जाव संकप्पे |
६. उ० ११३४ ।
७. मणुयजम्म० ( वृ ) ।
Jain Education International
८. मंजुलपजंपियाणि ( क, ख, ग ) ।
६. थणमूलकक्ख० (क,ख,ग ) ।
१०. अतिसरमाणाणि (क,ग) । ११. पति (वृ)
१२. मम्मण प०
१३. सं० पा० १४. सं० पा०
७५६
-
For Private & Personal Use Only
( क, ख, ग ) ।
ओहय जाव कियाइ ।
तवसा जाव विहरति ।
www.jainelibrary.org