SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ पढमं अज्झयण ७३३ हारं कणियस्स रण्णो पच्चप्पिणह, वेहल्लं कुमारं च पेसेह ।। १०६. तए णं से चेडए राया तं दूयं एवं वयासी- जह चेव णं देवाणुप्पिया ! कूणिए राया सेणियस्स रष्णो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए, तहेव णं वेहल्लेवि कुमारे सेणिय स्स रपणो पुत्ते चेल्लणाए देवीए अत्तए ममं नत्तुए, सेणिएणं रण्णा जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थी अट्ठारसवंके य हारे पुव्व दिण्णे तं जइ णं कृणिए राया वेहल्लस्स रज्जस्स य' जणवयस्स य अद्धं दलयइ तो णं अहं सेयणगं गंधहत्थि अट्ठारसवंकं च हारं कूणियस्स रण्णो पच्चप्पिणामि, वेहल्लं च कुमारं पेसेमि, न अण्णहार - तं दूयं सक्कारेइ सम्माणेइ पडिविसज्जेइ ।।। ११०. तए णं से दूए चेडएणं रणा पडिविसज्जिए समाणे जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चाउघंटं आसरहं दुरुहइ, दुरुहित्ता वेसालि नयरि मज्झंमज्झेणं निगच्छइ, निग्गच्छित्ता सुहेहि वसही- पायरासेहिं नाइविकिठेहि अंतरावासेहि वसमाण-वसमाणे जेणेव चंपा नगरी तेणेव उवागच्छइ, उवागच्छित्ता जाव' कणियं रायं जएणं विजएणं वद्धावेइ, बद्धावेत्ता एवं वयासी- 'एवं खलु सामी! चेडए राया आवेइ जह चेव णं कुणिए राया सेणियस्त रणो पुत्ते चेल्लमाए देवीए अत्तए मम नत्तुए तहेव णं वेहल्लेवि कुमारे सेणियस्स रण्णो पुत्ते चेल्लणाए देवीए अत्तए ममं नतुए, सेणिएणं रण्णा जीवंतेणं चेव वेहल्लस्स कुमारस्स सेयणगे गंधहत्थी अट्ठारसवंके य हारे पुवदिण्णे, तं जइ णं कूणिए राया वेहल्लस्स रज्जस्स य' जणवयस्स य अद्धं दलय इ तो णं अहं सेयणगं गंधहत्थि अट्ठारसवंकं च हारं कूणियस्स रण्णो पच्चप्पिणामि, वेहल्लं च कुमारं पेसेमि । तं न देइ णं सामो! चेडए राया सेयणगं गंधहत्थि अट्ठारसर्वकं च हारं, वेहल्लं च नो पेसेइ ।। १११. तए णं से कूणिए राया दोच्चपि दूयं सद्दावेइ, सद्दावेत्ता एवं बयासी. - गच्छ णं तुम देवाणुप्पिया ! वेसालि नरि । तत्थ णं तुम मम अज्जगं चेडगं रायं जाव एवं वयाहि - एवं खलु सामी कुणिए राया विण्णवेइ --जाणि काणि वि" रयणाणि समुप्पज्जति सव्वाणि ताणि रायकुलगामोणि । सेणियस्स रण्णो रज्जसिरिं करेमाणस्स पालेमाणस्स दुवे रयणा समुप्पण्णा, तं जहा सेयणए गंधहत्थी अट्ठारसवंके हारे । तं गं तुब्भे सामी ! रायकुलपरंपरागयं पीति" अलोवेमाणा सेयणगं गंधहत्थि अट्ठारसवंकं च हारं कणियस्स रण्णो पच्चप्पिणह, वेहल्लं कुमारं च पेसेह ।। १. पू०-उ० श६६। २. ४ (क,ख,म); असौ पाठो वृत्त्याधारेण स्वीकृत:। ३. ४ (क,ख,ग)। ४. सुभेहिं (क,ख,ग)। ५. सं० पा०-वसही जाव बद्धावेत्ता। वासेहिं (राय० सू० ६८३) । ६. राय० सू० ६८३ । ७. ४ (ख) ८. सं० पा० -तं चेव भाणियब्वं जाव वेहल्लं । ६. पू०--उ० ११६६ । १०. उ० २१०७ । ११. य (ख)। १२. पीईयं (ग); ठिइयं (क्व०)। १३. अलोवेमाणे (क,ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003575
Book TitleAgam 19 Upang 08 Niryavalika Sutra Nirayavaliao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages415
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy