________________
७३२
निरयावलियाओ
न गिण्हइ न उद्दालेइ ममं कूणिए राया ताव" सेयणगं गंधहत्थि अट्ठारसवंकं च हारं महाय अंते उरपरियाल संपरिवुडस्स सभंडमत्तोवगरणमायाए चंपाओ नयरीओ पडिनिक्खमित्ता वेसालीए नयरीए अज्जगं चेडयं रायं उवसंपज्जित्ताणं विहरित्तए एवं संपेहेइ, संपेहेत्ता कूणियस्स रण्णो अंतराणि य छिद्दाणि य विरहाणि य° पडिजागरमाणे- पडिजागरमाणे विहरइ ॥
१०६. तए णं से वेहल्ले कुमारे अण्णया कयाइ कूणियस्स रण्णो अंतरं जाणइ, सेयणगं गंधहत्थि अट्ठारसवंकं च हारं गहाय अंतेउरपरियाल संपरिवुडे सभंडमत्तोवगरमायाए चंपाओ नयरीओ पडिनिक्खमइ, पडिनिक्खमित्ता जेणेव वैसाली नयरी तेणेव उवागच्छइ, उवागच्छित्ता वेसालीए नयरीए अज्जगं वेडयं रायं उवसंपिज्जित्ता गं विहरइ ||
कूणिएण दूय- पेसण-पदं
१०७. तए णं से कुणिए राया इमीसे कहाए लट्ठे समाणे एवं खलु वेहल्ले कुमारे ममं 'असंविदिते णं" सेयणगं गंधहत्यि अट्ठारसवंकं त्र हारं गहाय अंतेउरपरियालसंपरिवुडे जाव' अज्जगं चेडयं रायं उवसंपज्जित्ता णं विहरद, तं सेयं खलु ममं सेयणगं गंधहत्थि अट्ठारसवंकं च हारं आणेउं दूयं पेसित्तए एवं संपेहेइ, संपेहेत्ता दूयं सद्दावेइ, सहावेत्ता एवं वयासी - गच्छ णं तुमं देवाणुप्पिया ! वेसालि नयरिं । तत्थ णं तुमं ममं अज्जगं चेडगं रायं करयल परिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वृद्धावेहि,' वृद्धावेत्ता एवं वयाहि' - एवं खलु सामी ! कूणिए राया विष्णवे - एस णं वेहल्ले कुमारे कूणियस्त रण्णो असंविदितेणं सेयणगं गंधहत्थि अट्ठारसवंकं च हारं गहाय इहं हव्वमा गए, तं णं तुब्भे सामी ! कूणियं रायं अणुगिण्हमाणा सेयणगं गंधहत्थि अट्ठारसवकं च हारं कूणियस्स रण्णो पच्चप्पिणह, वेहल्लं कुमारं च पेसेह ॥
१०८. 'तए गं" से दूए कूणिएण "रण्णा एवं वृत्ते समाणे हट्टतुट्ठे करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं सामि । त्ति आणाए विणणं वयणं पडिसुपडणेत्ता जेणेव सए" गिहे तेणेव उवागच्छइ, उनागच्छित्ता जहा चित्तो जाव"
वृद्धावेत्ता एवं वयासी एवं खलु सामी ! कूणिए राया विण्णवेइ एस णं वेहल्ले कुमारे कूणियस्सरण्णो असंविदिते णं सेयणगं गंधहत्थि अट्ठारसवकं च हारं महाय इहं हब्वमागए, तं णं तुभे सामी ! कूणियं रायं अणुगिण्हमाणा सेयणगं गंधहत्थि अट्ठारसवकं च
ど
१. तं जात्र ताव मम कूणिए राया (कख)
२. सं० पा०-- अंतराणि जाव पडिजागरमाणे ।
३. हाय ( ख ) ।
४. असं विदे णं ( क ) ; असंप्रति ( वृ ) ।
५. उ० ११०६ ॥
६. विसज्जए ( क ) 1
७. गच्छह (क,ग) ।
८. सं० पा०करयल ।
Jain Education International
६. वदासी ( क ) 1
१०. ततो (क,ख ) ।
११. सं०
पा० कूणिएण करयल जाव
पडणेत्ता ।
१२. स ( ख ) ।
१३. राय० सू० ६८१-६८३ ।
१४. सं० पा० तहेव भाणिवव्वं जाव बेहल्लं ।
For Private & Personal Use Only
www.jainelibrary.org