SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ पढम अज्झयणं ७२५ 'एयमठें विणएणं" पडिसुणे इ, पडिसुणेत्ता तं दारगं अणुपुव्वेणं सारतखमाणी संगोवेमाणी संवड्ढेइ ।। सेणिएण पुत्तस्स परिचरिया-पदं ५६. तए णं तस्स दारगस्स एगते उक्कुरुडियाए उज्झिज्जमाणस्स अपगंगुलिया कुक्कुडिपिच्छएणं' दूमिया वि होत्था, अभिक्खणं-अभिक्खणं पूयं च सोणियं च अभिनिस्संवेइ॥ ६०. तए णं से दारए वेयणाभिभूए समाणे महया-महया सद्देणं आरसइ ।। ६१. तए णं से सेगिए राया तस्स दारगस्स आरसियसई सोच्चा निगममा जेणेव से दारए तेणेव उवागच्छइ, उवागच्छिता तं दारगं करयलपुडेणं गिण्हइ, गिहित्ता तं अगं. गुलियं आसयंसि पक्खिवइ, पक्खिवित्ता पूर्य च सोगियं च आसएणं आमुसइ । ताए णं से दारए निव्वुए निव्वेयणे तुसिणीए संचिट्ठइ ।। ६२. जाहे वि य णं से दाए वेगणाए अभिभूए समाणे महपा-महया सद्देणं आरसइ, ताहे वि य णं सेणिए गया जेणेव से दारए तेणेव उवागच्छद, उवागच्छित्ता तं दारगं करयलपुडेणं गिम्हइ, "गिण्हित्ता तं अग्गंगुलियं आसयंसि पक्खिवइ, पश्खिवित्ता पूर्य च सोणियं च आसएणं आमुराइ । तए णं से दारए निव्वुए निव्वेयणे तुसिणीए संचिट्ठः ॥ पुत्तस्स कणिएत्ति नाम-पदं ६३. तए णं तस्स दारगस्स अम्मापियरो 'पढमे दिवसे ठितिपडियं करेंति, वितिए दिवसे जागरियं करेंति, ततिए दिवसे चंदसूरदसणियं" करेंति, एवामेव निवत्ते असुइजायकम्मकरणे संपत्ते बारसाहे" जाव' अयमेयारूवं गुणनिप्फण्णं नाभधेज्जं करेंति - जम्हा णं अम्हं इमस्स दारगरा एगते उक्कुरुडियाए उज्झिज्जमाणस्स अग्गंगुलिया कुक्कुडिपिच्छएणं दूमिया, तं होउ णं अम्हं इमस्स दारगस्स नामधेज्जं कूणिए-कूणिए। तए णं तस्स दारगस्स अम्मापियरो नामधेज्जं करेंति कूणिए त्ति ।। ६४. 'तए णं से कुणिए कुमारे पंचधाईपरिग्गहिए जाव' उप्पि पासायवरगए" विहरइ" ! १. विणएणं एयमट्ठ (क,ख,ग)। २. अग्गंगुलियाए (क)। ३. "पिछिएणं (ख); कुक्कुडपिच्छएणं (ग)। ४. सं० पा० तं चेव जाव निव्वेयणे । ५. 'दसणं (ग)। ६. तइए दिबसे चंदमूरदंगणियं करेंति जाव संपत्ते बारसाहदिवसे (क,ख); 'वारसमे दिवसे (ग); एतदर्थ द्रष्टव्यम् -ओवाइय (१४४) सूत्रस्य तथा नाया० (११११८१) 'बारसाहे' पदस्य पादटिप्पणम् । ७. ना० १११०१। ८. पिछएणं (ख,ग)। ६. ना० ११११८२-६३ । १०. पू० ना० ११११९३ । ११. तए णं तस्स कूणियस्स अगुव्वेणं ठिइडियं च जहा भहस्स जोर प्पि पासायवरगए बिहरइ, अट्ठओ दाओ (क,ख,ग)। ६३ सूत्रे प्रतिपादितविषयस्य उपर्युल्लिखितपाठे पुनरावर्तनमस्ति तथा नाभकरणानंतर ठियडिय' इत्यादिपाठस्य नोपयोगित्वम् । तेनामौ पाठः पाठान्तरत्वेन स्वीकृतः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003575
Book TitleAgam 19 Upang 08 Niryavalika Sutra Nirayavaliao Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages415
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nirayavalika
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy