________________
७२४
निरयावलियाओ
निविण्णा समाणी अकामिया अवसवसा अहवसट्टा' तं गब्भं परिवहइ ।।
५३. तए णं सा चेल्लणा देवी नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण राइंदियाणं वीइक्कंताणं सूमालं सुरूवं दारगं पयाया ।। पुत्तस्स उक्कुरुडियाए उज्झणा-पवं
५४. तए णं तीसे चेल्लणाए देवीए इमे एयारूवे 'अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुपज्जित्था... -जइ ताव इमेणं दारएणं गब्भगएणं चेव पिउणो उयरवलिमसाई खाइयाई, तं न नज्जइ णं एस दारए संवड्डमाणे अम्हं कुलस्स अंतकरे भविस्सइ, तं सेयं खलु अम्हं एयं दारगं एगते उक्कुरुडियाए उज्झावित्तए---एवं संपेहेइ, संपेहेत्ता दासवेडि सद्दावेइ, सद्दावेत्ता एवं वयासी---- गच्छ णं तुम देवाणुप्पिए ! एयं दारगं एगते उक्कुरुडियाए" उज्झाहि ।।
५५. तए णं सा दासचेडी चेल्लणाए देवीए एवं वुत्ता समाणी करयल परिग्गहियं दसनह सिरसावत्तं मत्थए अंजलि' कटु चेल्लणाए देवीए एयमट्ठ विणएणं पडिसुणेइ, पडिसूणेत्ता तं दारगं करयलपुडेणं गिण्हइ, गिण्हित्ता जेणेव असोगवणिया तेणेव उबागच्छ इ, उबागच्छित्ता तं दारगं एगते उक्कुरुड़ियाए उज्झइ ।।
५६. तए णं तेणं दारएणं एगते उक्कुरुडियाए उज्झितेणं समाणेणं सा असोगवणिया उज्जोविया यावि होत्था ।। सेणिएण पुत्तस्स पुणराणयण-पदं
५७. तए णं से सेणिए राया इमीसे कहाए लद्धठे समाणे जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छित्ता तं दारगं एगते उक्कुरुडियाए उज्झियं पासेइ, पासेत्ता आसुरुत्ते जाव' मिसिमिसेमाणे तं दारगं करयलपुडेणं गिण्हइ, गिहित्ता जेणेव चेल्लणा देवी तेणेव उवागच्छइ, उवागच्छित्ता चेल्लणं देवि उच्चावयाहिं आओसणाहिं आओसइ, उच्चावयाहिं 'निभंछणाहिं निभंछेइ, उच्चावयाहि उद्धंसणाहिं उद्धंसेइ, उद्धंसेत्ता एवं क्यासी - कीस णं तुमं मम पुत्तं एगते उक्कुरुडियाए उज्झावेसि ? त्ति कटु चेल्लणं देवि उच्चावयसवहसावितं करेइ, करेत्ता एवं वयासी --तुमं णं देवाणुप्पिए ! एयं दारगं अणपूवेणं सारक्खमाणी* संगोवेमाणी" संवड्ढेहि ॥
५८. तए णं सा चेल्लणा देवी सेणिएणं रण्णा एवं वुत्ता समाणी लज्जिया विलिया विड्डा करयल" 'परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कटु सेणियस्स रण्णो
१. अट्टवसट्टदुहट्टा (ख,ग,वृ)। २. सं० पा० ....बहुपडिपुण्णाणं जाब सूमाल । ३. सं० पा० - एयारूवे जाव समुप्पज्जित्था । ४. गच्छह (क) । ५. उकरुडियाए (ख) । ६. सं० पा० - करयल जाब कटु । ७. उज्झाति (ख,ग)। ८. उ० ११२२ ।
१. आउसरणाई (क)। १०. निव्भच्छणाहि निभच्छेइ (ख,ग)। ११. एवं (क,ख,ग)। १२. उच्चावयाहिं० (ग)। १३. संरक्खमाणी (ख)। १४. संगोयभाणी (क)। १५. सं० पा०—करयल०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org