________________
सुरपण्णत्ती
जोयणसहस्सेहिं दोहि य तेवठेहिं जोयणसएहिं एगवीसाए' य सट्ठिभागेहि जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ, तया णं दिवसे राई तहेव' ! से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अब्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साई दोणि य एक्कावण्णे" जोयणसए सीतालीसं च सटिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तया णं इहगतस्स मणसस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयणसए सत्तावण्णाए सट्ठिभागेहि जोयणस्स सट्ठिभागं च एगट्टिहा छेत्ता अउणावीसाए चुणियाभागेहिं सूरिएचक्खुप्फासं हव्वमागच्छति तया णं दिवसराई तहेव । से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभितरतच्च मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरतच्चं मंडलं उवसंकमित्त चारं चरति तया णं पंच-पंच जोयणसहस्साइं दोण्णि य बावणे जोयणसए पंच य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं छण्णउतीए य जोयणेहिं तेत्तीसाए य सट्ठिभागेहि जोयणस्स सद्विभागं च एगढिहा छेत्ता दोहिं चुणियाभागेहि सूरिए चक्खुष्कासं हव्व मागच्छति तया णं दिवसराई तहेव" । एवं खलु एतेणं उवाएणं निवखममाणे सूरिए तयाणंतराओ तयाणतरं मंडलाओ मंडलं संकममाणे-संकममाणे अट्ठा रस-अट्ठारस सट्ठिभागे जोयणस्स एगमेगे मंडले महत्तगति अभिवुड्ढे माणे-अभिवुड्ढेमाणे चुलसीति सीताई जोयणाई पुरिसच्छायं निवुड्ढेमाणे-निवडढेमाणे सव्वबाहिरं मंडलं उबसंकमित्ता चार चरति, ता जया णं सुरिए सव्ववाहिरं मंडलं उवसंक मित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साह तिण्णि य पंचुत्तरे जोयणसते पण्णरस य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया शं इहगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहि अहि एक्कतीसेहिं जोयणसतेहिं तीसाए य सटिभागेहि जोयणस्स सूरिए चक्खुप्फासं हब्वमागच्छति तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहण्णए दुवालसमुहुत्ते दिवसे भदइ । एस णं पढमे छम्मासे, एस णं पढमस्स छम्मासस्स पज्जवसाणे।
१. एककवीसाए (क) ।
राई भवइ दोहिं एमट्ठिभागमुहत्तेहि अहिया' २. ते चवम्---'तया णं उत्तमकट्ठपत्ते उक्कोसए (सूच) । अट्ठारसमुहुत्ते दिवो भवइ, जहणिया दुवाल- ६. अभंतरं तच्च (ट)। समुहुत्ता राई भवई' (सूब)।
१०. ते चैवम्--'तया णं अट्ठारसमुहत्ते दिवसे हवइ ३. अयमीणे (क,ग,घ) ।
चाहिं एट्ठिभागमुहुत्तेहि ऊणे, दुवालसमुहुत्ता ४. एकापणे (ट)।
राई भवइ चाहिं एगट्टिभागमुहत्तेहिं अहिया' ५. एगट्ठिभागे (ग,घ)।
(सूव)। ६. एगुणासीते (ट)।
११. सद्विरस- सद्विरस सट्ठिभागे (ग,घ) ! ७. एगस ट्ठिभागेहि (ग,घ); एयसट्ठिभागे (ट,व)१२. शीतानि किञ्चिन्न्यूनानीत्यर्थः (सूवृ); ८. ते चैवम् -'तया णं अट्ठारसमुहुत्ते दिवसे हवइ सीया इति किञ्चिन्यूनानि (चं)।
दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org