________________
सुरपण्णसी
मंडलकालं परिहवेति', तेसि णं अयं दोसे। तत्थ जेते एवमाहंसु-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेति, 'तेसि णं अयं विसेसे", ता जेणंतरेणं मंडलाओ मंडल संकममाणे सूरिए कण्णकलं निव्वेढेति एवतियं च णं अद्धं पुरतो गच्छति, पुरतो गच्छमाणे मंडलकालं न परिहवेति, तेसि णं अयं विसेसे । तत्थ जेते एवमाहंसु-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं णिव्वेढेइ, एतेणं नएणं नेयव्यं, नो चेव णं इतरेणं ॥
तच्चं पाहुडपाहुडं ३. ता केयतियं ते खेत्तं सूरिए एगमेगेणं मुहत्तेणं गच्छति आहिताति वएज्जा ? तत्थ खलु इमाओ चत्तारि पडिवत्तीओ पण्णत्ताओ। तत्थ एगे एवमाहंसु ता छ छ जोयणसहस्साइं सरिए एगमेगेणं मुहुत्तेणं गच्छति'-एगे एवमाहंसु १ एगे पुण एवमाहंसुता पंच-पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति--एगे एवमाहंसु २ एगे पुण एवमाहंसूता चत्तारि-चत्तारि जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छति--- एगे एवमाहंसु ३ एगे पुण एवमाहंसु - ता छवि पंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति --एगे एवमाहंसु ४ । तत्थ जेते एवमाहंसु-ता छ-छ जोयणसहस्साई सूरिए एगमेगेणं मुहत्तेणं गच्छति ते एवमाहंसू-ता जया णं सूरिए सव्वभंतरं मंडल उवसंकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ते उक्कोसे अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहत्ता राती भवति, तंसि च णं दिवसंसि एग जोयणसयसहस्सं अट्ठ य जोयणसहस्साई तावक्खेत्ते पण्णत्ते, ता जया णं सुरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहत्ता राती भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवइ, तंसि च णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पण्णत्ते, 'तया ५ छ-छ जोयणसहस्साड सुरिए एगमेगेणं मुहुत्तेणं गच्छति १ तत्थ जेते एवमाहंसु–ता पंच-पंच जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, ते एवमाहंसु-ता जया गं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति, तहेव दिवसराइप्पमाणं', तंसि च णं दिवसंसि नवति जोयणसहस्साई तावक्खेत्ते पण्णत्ते, ता जया १. परिहावति (ध); 'परिभ्रमति' यावता कालेन ३. गच्छति आहितेति पदेज्जा (ट,व) सर्वत्र । मण्डलं परिपूर्ण भ्रम्यते तस्य हानिरुपजायते ४. तावक्खित्ते (क)। (मुव,चंव) । हस्तलिखितवृत्योः परिभ्रमति' ५. तेसिणं (क); तेसिणमित्यादि, तेषां हि तीर्थाइति लिखितं दृश्यते। किन्तु अग्रेतने परिहवेति' तरीयाणाम् (सूब चं)। वृत्तिकृता अग्रेतन क्रियापदस्य परिभवति' इति लिखितं विद्यते, प्रतिपत्तिषु ता जया णं' इति व्याख्यातमस्ति । तेन परिभवति' इति पदमेव शुद्ध सम्भाव्यते ६. अत्र प्रस्तावे दिवसरात्रप्रमाणं तथैव प्रागिव 'परिहावति' इति पदमपि परिहाणि' अर्थ द्रष्टव्यम्, 'तया णं उत्तमकट्ठपत्ते उक्कोसए द्योतयति।
अट्ठारसमुहुत्ते दिवसे हवइ, जहष्णिया दुवालस२. तेणं एवमाहंसु (ट,व)।
महत्ता राई भवती' ति (सूब)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org