________________
सूरपण्णत्ती
तत्थ खलु इमाओ पंच पडिवत्तीओ पण्णत्ताओ 1 तत्थ एगे एवमाहंसु–ता एग जोयणसहस्सं एगं च तेत्तीसं जोयणसयं दीव समुई वा ओगाहित्ता सूरिए चारं चरइ 'आहितेति वएज्जा'२.--एगे एवमाहंसु १ एगे पुण एवमाहंसु ता एगं जोयणसहस्सं एगं च चउत्तीसं जोयणसयं दीवं समुदं वा ओगाहित्ता सूरिए चारं चरइ आहितेति वएज्जा--- एगे एवमाहंसु २ एगे पुण एवमाहंसु--ता एग जोयणसहस्सं एगं च पणतीसं जोयणसयं दीवं समुई वा ओगाहित्ता सूरिए चारं चरइ आहितेति वएज्जा- एगे एवमाहंसु ३ एगे पुण एवमाहंसु --ता अवड्ढे दीवं समुदं वा ओगाहित्ता सूरिए चारं चरइ आहितेति वएज्जाएगे एवमासु ४ एगे पुण एवमाहंसु-ता किंचि दीवं समुदं वा ओगाहित्ता सरिए चार चरइ आहितेति वएज्जा-एगे एवमाहंसु ५ तत्थ जेते एवमाहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं दोवं समुदं वा ओगाहित्ता सूरिए चारं चरइ, ते एवमाहंसू –ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबुद्दीवं दीवं एग जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता सूरिए चारं चरइ, तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता रातो भवति, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं लवणसमुई एग जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ, तया णं उत्तमकटूपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहण्णए दुवालसमुहुत्ते दिवसे भवइ १ एवं चोत्तीसं जोयणसयं २ एवं पणतीसं जोयणसय ३ तत्थ जेते एवमाहंसु-ता अवड्ढे दीवं समुई वा ओगाहित्ता सूरिए चारं चरइ, ते एवमाहंसु–ता जया णं सुरिए सव्वब्भंतरं मंडल उवसंकमित्ता चारं चरइ तया णं अवड्ढं जंबुद्दीवं दीवं ओगाहित्ता चारं चरइ, तया णं उत्तमकटुपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राती भवति, एवं सव्वबाहिरएवि, नवरं -अवड्ढं लवणसमुई, तया णं राइंदियं तहेव ४ तत्थ जेते एवमासु -ता नो किचि दीवं समुदं वा ओगाहित्ता सूरिए चारं चरइ, ते एवमाहंसू. -ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं नो किंचि दीवं समुदं वा ओगाहित्ता सूरिए चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमहत्ते दिवसे भवइ, तहेव। एवं सब्वबाहिरए मंडले, नवरं -- नो किंचि लवणसमई ओगाहित्ता चारं चरइ, राइंदियं तहेव, एगे एवमासु ५ वयं पुण एवं क्यामो-ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबुद्दीवं दीवं असीतं जोयणसतं ओगाहित्ता चारं चरइ, तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जण्णिया दुवालसमुहुत्ता राती भवति । एवं सव्वबाहिरेवि, णवरं-लवणसमुई तिणि तीसे जोयणसए ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ट१. प्रज्ञप्तस्तद्यथा (सूव, चं)।
पत्तिष्वपि एवमेव दृश्यते । २. दोवं वा (क,ग,घ,ट,व) ।
४. क्वचित्तु 'सव्वबाहिरेवी' व्यतिदेशमन्तरेण ३. 'क,ग,घ' आदर्णेषु अयं पाठो नैव दृश्यते, सकलमपि सूत्रं साक्षाल्लिखितं दृश्यते (सूत्र,
वृत्योरपि नास्ति व्याख्यात: 'ट' प्रतौ क्वचित- चंवृ)। क्वचित् लिखितोस्ति शेषप्राभूतानां प्रति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org