________________
सूरपण्णत्ती पढमं पाहुडं पढम पाहुडपाहुई
उक्खेव-पदं
१. तेणं' कालेणं तेणं समएणं मिहिला नाम नयरी होत्था-रिद्ध-स्थिमिय-समिद्धा पमुइयजणजाणवया जाव' पासादीया दरिसणिज्जा अभिरूवा पडिरूवा ।।
२. तीसे णं मिहिलाए नयरीए बहिया 'उत्तरपुरत्थिमे दिसीभाए", एत्थ णं माणिभद्दे नाम चेइए होत्था–वण्णओ ।।
३. तीसे णं मिहिलाए नयरीए जियसत्तू नाम राया, धारिणी नामं देवी, वण्णओ ॥
४. तेणं कालेणं तेणं समएणं तम्मि माणिभद्दे चेइए सामी समोसढे', परिसा निग्गया, धम्मो कहिओ जाव" राया जामेव दिसं पाउन्भूए तामेव दिसं पडिगए ।
५. तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेठे अंतेवासी इंदभूती नाम अणगारे गोयमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वज्जरिसहनारायसंघयणे जाव" एवं वयासी-- पाहुडसंखा-पदं
'कइ मंडलाइ वच्चइ''' ? तिरिच्छा कि व गच्छइ ?
___ ओभासइ केवइयं ? सेयाइ" किं ते संठिई ? ॥१॥ १. अतः पूर्व आदर्शषु णमो अरिहंताणं' इत्येक. ६. ओ० सू० १४,१५ ।
पदमेव लिखितं दृश्यते । वृत्तौ तद् नास्ति ७. समोसढो (ख)। व्याख्यातम् । अतो नास्माभिस्तन्मूले ८. ओ० सू०७९,८०। स्वीकृतम्।
६. नामति प्राकृतस्वात् विभक्तिपरिणामेन २. रिद्धि (ग,घ)।
नाम्नेति द्रष्टव्यम् (सूवृ)। ३. ओ० सू०१॥
१०. ओ० सू० ८२,८३ । ४. एकारो मागधभाषानुरोधतः प्रथमंकवचन- १.किति मंडलाई चरति (ग,घ)। प्रभवः, यथा कयरे आगच्छइ दित्तरूवे ।
१२. वा (ग,घ)। (उत्त० १२१६) इत्यादी [सूवृ] ।
१३. सेयाए (ग,ध)। ५. ओ० सू० २-१३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org