________________
परिसिठं
०११
नवरम् लवणसमुद्दे चत्वारः । चंदू १६२११
सूवृ पत्र २७३ ता लवणन्नं समुद्दमित्यादि सुगमं। ता धायइ- 'ता लवणं णं समुह' मित्यादि सकलमपि सुगमम्, संडेणमित्यादि। अत्र जहा जीवाभिगमे जाव नवरम् ताराउत्ति.............तारागणकोडिकोडीणमिति । इदमपि सुगमं नवरं चंवृ पत्र १६२१२
सूवृ पत्र २७३ धायइसंडेणमित्यादि सुगमं । ता कालोए णं समुद्दे ता धायइसंडण्ण' मित्यादि, एतदपि सकलं सुगम, इत्यादि । अत्र एवं विष्कंभो......"तारागणकोडि- 'ता कालोए णं समुद्दे' इत्यादि, एतदपि सुगम, कोडीणमिति एतदपि सुगमं । नवरं
नवरं चंवृ १६३३१
सूवृ २७३ ता कालोय णं समुद्दपुक्खरवरेण मित्यादि सुगम, ता कालोयं णं समुदं पुक्खरवरेण मित्यादि सुगम, ता प्रक्खरवरेणमित्यादि। अत्र एवं विष्कंभो गणितभावना त्वियं पुष्करवरद्वीपस्य पूर्वत: षोडश परिक्खेवो इमं जाव ताराउत्ति"तारागणकोडि- लक्षा अपरतोपीति द्वात्रिशल्लक्षा: कालोदधेः कोडीणमिति सुगम । गणितभावना त्वियं पुष्क- पूर्वतोष्टी अपरतोऽप्यष्टाविति षोडश धातकीखण्ड रवरद्वीपस्यकतोपि चक्रवालविष्कंभः षोडशलक्षा एकतोपि चतस्रो लक्षा अपरतोपि चतस्र इत्यष्टौ । परतोपि षोडशेति । द्वात्रिंशतिकालोदधिसमुद्रे एकतोप्यष्टी लक्षा अपरतोप्यष्टाविति षोडशधातकीडे त्वेकतोपि चतसो लक्षाः अपरतोपि चतन्नो।
चं पत्र १६३
सूवृ पत्र २७४ ता अभ्यंतरपक्खरद्धेणमित्यादि सुगमं ।"तारा- ता अभितरपुक्खरद्धे वा' मित्यादि सर्वमपि सूगर्म, गणकोडिकोडीणं । सो सु वा इति सुगमं । नवरं नवरं परिधिगणितभावना परिधिगणितभावना चंव पत्र १६४११ से १६५।१
सूवृ पत्र २७४ ता मणुसखेत्तेणं केवइयं आयामविष्कभेणं केवइयं ता मणु सखेत्ते णं केवइयमित्यादि सुगम । नवरं परिक्खेवेणं आहियत्ति वएज्जा। एवं विष्कंभो मानुषक्षेत्रस्यायामविष्कंभपरिमाणं पञ्चचत्वारिपरिक्खेवो जोइस जोइसगाओ य जाव एकससी- शल्लक्षा: परिवारो...."एतस्य समस्तस्यापि सूत्रस्य क्रमेण व्याख्या तत्र मनुष्यक्षेत्रस्यायामविष्कं भविषये पंचचत्वारिंशल्लक्षाः चं पत्र १७६
सूव पत्र २६३ तथा विचित्र नारूपंरुल्लोचश्चन्द्रोदयैराकीणं विचित्रण.-विविधचित्रयूक्तेनोल्लोचेन ...- चन्द्रोक्वचित् । चिल्लगाति पाठसूत्रचिल्लगं देदीप्यमानं दयेन 'चिल्लिय' त्ति दीप्यमानं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org