________________
६७४
सूरपण्णत्ती ९. ता जया णं चंदं गतिसमावण्णं सवणे णखत्ते गतिसमावण्णे पुरिस्थमाते भागाते समासादेति, समासादेत्ता तीसं मुहुत्ते चंदेण सद्धि जोयं जोएति, जोएत्ता जोयं अणुपरियदृति, अणुपरियट्टित्ता विजहति विप्पजहति विगतजोई यावि भवति । एवं एतेणं अभिलावणं णेतव्वं-पण्णरसमुहुत्ताई, तीसइमुहुत्ताइं, पणयालीसमुहुत्ताई भणितन्वाइं जाव उत्तरासाढा ॥
१०. ता जया णं चंदं गतिसमावण्णं गहे गतिसमावण्णे पुरस्थिमाते भागाते समासादेति, समासादेत्ता चंदेणं सद्धि अधाजोगं जूंजति, जंजित्ता अधाजोगं अणुपरियट्टति, अणुपरियट्टित्ता विजहति विप्पजहति विगतजोई यावि भवति ।।
११. ता जया णं सूरं गसिसमावण्णं अभीई णक्खत्ते गतिसमावण्णे पुरित्थिमाते भागाते समासादेति, समासादेत्ता चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धि जोयं जोएति, जोएत्ता जोयं अणुपरियति,अणुपरियट्टित्ता विजहति विप्पजहति विगतजोई यावि भवति । एवं छ अहोरत्ता एक्कवीसं मुहुत्ता य, तेरस अहोरत्ता बारस मुहुत्ता य, वीसं अहोरत्ता तिणि मुहुत्ता य सव्वे भाणितव्वा जाव ---
१२. जया णं सूरं गतिसमावण्णं उत्तरासाढा णक्खत्ते गतिसमावण्णे पुरथिमाते भागाते समासादेति, समासादेत्ता वीसं अहोरत्ते तिणि य मुहुत्ते सूरेण सद्धि जोयं जोएति, जोएत्ता जोयं अणुपरियट्टति, अणुपरियट्टित्ता विजहति विप्पजहति विगतजोई यावि भवति ॥
१३. ता जया णं सूरं गतिसमावण्णं गहे गतिसमावणे पुरत्थिमाते भागाते समासादेति, समासादेत्ता सूरेण सद्धि अधाजोयं जुजति, जुंजित्ता जोयं अणुपरियदृति, अणुपरियद्वित्ता विजहति विप्पजहति विगतजोई यावि भवति ।
१४. ता णक्खत्तेणं मासेणं चंदे कति मंडलाइं चरति ? ता तेरस मंडलाइं चरति तेरस य सत्तद्विभागे मंडलस्स ॥
१५. ता णक्खत्तेणं मासेणं सूरे कति मंडलाई चरति ? ता तेरस मंडलाइं चरति चोत्तालीसं च सत्तट्ठिभागे मंडलस्स ।।
१६. ता णक्खत्तेणं मासेणं णक्खत्ते कति मंडलाइं चरति ? ता तेरस मंडलाइं चरति अद्धसीतालीसं च सत्तविभागे मंडलस्स ।।
१७. ता चंदेणं मासेणं चंदे कति मंडलाई चरति ? ता चोद्दस सचउभागाइं मंडलाइं चरति एगं च चउव्वीससतभागं मंडलस्स ।।
१८. ता चंदेणं मासेणं सूरे कति मंडलाइं चरति ? ता पण्णरस चउभागूणाई मंडलाइं चरति एगं च चउवीससतभागं मंडलस्स ॥
१६. ता चंदेणं मासेणं णक्खत्ते कति मंडलाइं चरति ? ता पण्ण रस चउभागूणाई मंडलाइं चरति छच्च चउवीससतभागे मंडलस्स ।।
२०. ता 'उडुणा मासेणं" चंदे कति मंडलाइं चरति ? ता चोद्दस मंडलाइं चरति
१. सभणे (ट,व)। २. सं० पा०-अणुपरियट्टिता जाब विगतजोई।
३. उडमासेणं (क,मूव,चं)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org