________________
६६८
सूरपण्णत्ती
बावट्ठिभागं च सत्तद्विधा छेत्ता छव्वीसं' चुण्णिया भागा सेसा । तं समयं च णं सूरे केणं णखत्तेणं जोएति ? ता पूसेणं, पूसस्स तं चेव ।।
२३. ता एतेसि णं पंचण्हं संवच्छ राणं पंचमं वासिवि आउट्टि चंदे केणं णक्खत्तेणं जोएति ? ता पुत्वाहि फरगुणीहि, पुव्वाणं फग्गुणीणं वारस मुहुता सत्तालीसं च बावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेरस चुणिया भागा सेसा । तं समयं च णं सूरे केण णक्खत्तेणं जोएति ? ता पूसेणं, पूसस्स तं चेव ॥
२४. ता एलेसि णं पंचण्हं संवच्छराणं पढमं हेमति आउट्टि चंदे केणं णक्खत्तेणं जोएति ? ता हत्थेणं, हत्थस्स णं पंच मुहत्ता पण्णासं च बावट्ठिभागा मुहत्तस्स बावट्टिभाग सत्तद्विधा छेत्ता सट्ठि चुणिया भागा सेसा । तं समयं च णं सूरे केणं णक्खत्तेणं जोएति? ता उत्तराहि आसाढहि, उत्तराण आसाढाणचारमसमए ।
२५. ता एतेसि णं पंचण्हं संवच्छराणं दोच्चं हेमति आउट्टि चंदे केणं णक्खत्तेणं जोएति ? ता सतभिसयाहिं, सतभिसयाणं दुण्णि मुहुत्ता अठ्ठावीस च बावट्ठिभागा मुहत्तस्स वावट्ठिभागं च सत्तट्ठिधा छेत्ता छत्तालीसं चुणिया भागा सेसा । तं समयं च
सरे केणं णक्खत्तेणं जोएति ? ता उत्तराहि आसाढाहि, उत्तराणं आसाढाणं चरिमसमए !!
२६. ता एतेसि णं पंचण्ह संवच्छराणं तच्चं हेमति आउट्टि चंदे केणं णक्खत्तेणं जोएति ? ता पूसेणं, पूसरस एगूणवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता तेत्तीसं चुणिया भागा सेसा। तं समयं च णं सरे केणं णक्खत्तेणं जोएति ? ता उत्तराहि आसाढाहि, उत्तराणं आसाढाणं चरिमसमए ।
२७. ता एतेसि णं पंचण्हं संवच्छराणं चउत्थि' हेमंति आउट्टि चंदे केणं णक्खत्तेणं जोएति ? ता मूलेणं, मूलस्स छ मुहुत्ता अट्टावण्णं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तट्रिधा छेत्ता वीसं चुण्णि या भागा सेसा । तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ? ता उत्तराहिं आसाढाहि, उत्तराणं आसाढाणं चरिमसमए ।
२८. ता एतेसि णं पंचण्हं संवच्छराणं पंचमि' हेमति आउट्टि चंदे केणं णक्खत्तेणं जोएति ? ता कत्तियाहि, कत्तियाणं अट्ठारस मुहत्ता छत्तीसं च बावद्विभागा मुहत्तस्स बावट्रिभागं च सत्तद्विधा छेत्ता छ चुणिया भागा संसा। तं समयं च णं सूरे केणं णक्खत्तेणं जोएति ? ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाण चरिमसमए॥
२६. तत्थ खलु इमे दसविधे जोए पण्णत्ते, तं जहा - वसभाणुजाते वेणुयाणुजाते. मंचे मंचातिमंचे छत्ते छत्तातिछत्ते जुयणद्धे घणसंमद्दे पीणिते मंडूकप्पुत्ते णाम दसमे ॥
३० ता एतेसि णं पंचण्हं संवच्छराणं छत्तातिच्छत्तं जोयं चंदे कंसि देसंसि जोएति ? ताजंबुद्दीवस्स दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता दाहिणपुरस्थिभिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवाइणावेत्ता १. बत्तीस (ग,व); वृत्त्वाः षड्विशतिश्चूणिका ३. पंचम (व)। भागाः शेषा:' इति व्याख्यातमस्ति ।
४. वेणुताणुजात (ब)। २. चउत्थं (ट)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org