________________
दसमं पाहुडं (सत्तमं पा०, अट्ठमं पा०) वइसाहि' भरणी कत्तिया य । जेट्ठामूलि रोहिणी मिगसिरं च ।।
२४. ता आसाढिण्णं अमावासिं कति णवखत्ता जोएंति ? ता तिपिण णक्खत्ता जोएंति, तं जहा- अद्दा पुणव्वसू पुस्सो॥
२५. ता सावट्टिणं अमावासं किं कुलं जोएति ? 'उवकुलं वा जोएति ? कुलोवकुलं वा जोएति ? ता कुलं वा जोएति, उवकुलं वा जोएति, णो लभति कुलोवकुलं । कुलं जोएमाणे महा णक्खत्ते जोएति, उवकुलं जोएमाणे 'अस्सेसा णक्खत्ते" जोएति, कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ताति वत्तव्वं सिया। एवं तव्वं, णवरंमग्गसिरीए माहीए फग्गुणीए आसाढीए य 'अमावासाए कुलोवकुलंपि जोएति, सेसेसु गत्थि " ॥
सत्तमं पाहुडपाहुडं २६. ता कहं ते सण्णिवाते आहितेति वदेज्जा? ता जया णं साविट्ठी पुण्णिमा भवति तया' णं माही अमावासा" भवति, जया णं माही पुण्णिमा भवइ तया णं साविट्ठी भमावासा भवइ, जया णं पोटुवती पुण्णिमा भवति तया णं फरगुणी अमावासा भवति, जया गं फग्गुणी पुण्णिमा भवति तया णं पोटुवती अमावासा भवति, जयाणं आसोई पुणिमा भवति तया णं चेत्ती अमावासा भवति, जया णं चेत्ती पुषिणमा भवति तया णं आसोई अमावासा भवति, जया" णं कत्तिई पुण्णिमा भवति तया णं वइसाही अमावासा भवति, जया णं वइसाही पुण्णिमा भवति तया णं कत्तिई अमावासा भवति, जया णं मग्गसिरी पुण्णिमा भवति तया णं जेट्ठामूली अमावासा भवति, जया णं जेट्ठामूली पुणिमा भवति तया णं मग्गसिरी अमावासा भवति, जया णं पोसी पुण्णिमा भवति तया णं आसाढी अमावासा भवति, जया णं आसाढी पुण्णिमा भवति तया णं पोसी अमावासा भवति ।।
अट्ठमं पाहुउपाहुडं २७. ता कहं ते णक्खत्तसंठिती आहितेति वदेज्जा? ता एतेसि णं अट्ठावीसाए सत्ता अभीई णक्खत्ते किसंठिते पण्णते? ता गोसीसावलिसंठिते पण्णत्ते॥ भिन्ना वाचना दृश्यते--फग्गुणिण्णं तिरिण-- न वक्तव्यम् (चं)। सयभिसया पुव्वाभद्दवया उत्तराभद्दवया। ५. जता (क,ग,ध,व) । चेतिण्णं दो-रेवई अस्सिणी य ।
६. तता (क,ग,घ,ट,व)। १. वेसाहिं (क); विसाहिं (ग,घ)।
७. अवमंसा (ग,घ,व) सर्वत्र । २. पुच्छा (व)।
८. अत: 'व' प्रतो सक्षिप्तः पाठो विद्यते--एवं ३. अस्सिलेसाणक्खत्ते (व)।
एएणं अभिलावेणं आसोईए चेतीए य कत्तिइए ४. अमावसाए कुलोवकुलं भाणियब्वं, सेसाणं वतिसाहीए य, मग्गसिरीए जेद्वामुले य । कुलोवकुलं पत्थि जाव कुलोवकुलेण वा जुत्ता ६. अस्सोइ (ट)। आसाढी अमावसं (अवामंसा—4) जुत्ताति १०. अत: 'ट' प्रतौ संक्षिप्तः पाठो विद्यते--एवं बत्तव्वं सिया (ट,व); कुलोपकुलं भणितव्यं, कत्तिय वतिसाहियाए य मगसिरीए जेट्ठामूलीए शेषाणां स्वमावस्यानां कुलोपकुलं नास्ति, तेन
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only