________________
चंदपण्णत्ती
नाम अणगारे गोय गोत्तेणं सत्तुस्सेहे जाव' पज्जुवासमाणे एवं वयासी' -
—
ग्रन्थ- परिमाण
कुल अक्षर- ८६५ अनुष्टुप् श्लोक २७ अक्षर ३०
१. ओ० सू० ८२,८३ ।
२. चन्द्रप्रज्ञप्तेः सूर्यप्रज्ञप्तेश्च उपलब्धः पाठः विषयश्च तुल्योस्ति । चन्द्रप्रज्ञप्तौ चतस्रो मंगलगाथा अतिरिक्ता वर्तन्ते । चन्द्रप्रज्ञात्यादर्शेषु प्रारम्भिकपाठस्य क्रमः किञ्चिद् भिन्नोस्ति, तेन आद्यवर्ती किञ्चिद् अंश:
Jain Education International
५६३
अत्र साक्षात् लिखितः । शेषपाठ: सूर्यप्रज्ञप्तिवद् ज्ञातव्यः । अनयोर्द्वयोरपि हस्तलिखिता आदर्शा उपलभ्यन्ते, द्वयोरपि च स्वतन्त्रा टीका वर्तते । तेषु उपलब्धः पाठभेदः परिशिष्टे प्रदत्तोस्ति ।
For Private & Personal Use Only
www.jainelibrary.org