________________
बीओ वक्खारो
३८१
३३. अस्थि णं भंते ! तीसे समाए भरहे वासे सगडाइ वा रहाइ वा जाणाइ वा जुग्गगिल्लि-थिल्लि-सीअ-संदमाणिआइ वा ? णो इणठे समठे, पायचारविहारा णं ते मण्या पण्णत्ता समणाउसो ! ॥
३४. अस्थि णं भंते ! तीसे समाए भरहे वासे गावीइ वा महिसीइ वा अयाइ वा एलगाई वा ? हंता अत्थि, णो चेव णं तेसिं मगुयाणं परिभोगत्ताए हब्वामागच्छति ।।
३५. अस्थि णं भंते ! तीसे समाए भरहे वासे आसाइ वा हत्थि-उट्ट-गोण-गवय-अयएलग-पसय-मिय-वराह-रुरु-सरभ-चमर-कुरंग-गोकण्णमाइया ? हंता अस्थि, णो चेव गं तेसि मणुयाणं परिभोगत्ताए हब्वमागच्छंति ॥
३६. अस्थि णं भंते ! तीसे समाए भरहे वासे सीहाइ वा वग्धाइ वा विग-दीविगअच्छ-तरच्छ-सियाल-बिडाल-सुणग-कोकंतिय-कोलसुणगाइ वा ? हंता अस्थि, णो चेवणं 'ते अण्णमण्णस्स तसिं वा" मणयाणं आवाहं वा वावाहं वा छविच्छेयं वा उप्पाएंति, पगइभद्दया णं ते सावयगणा पण्णत्ता समणाउसो ! ॥
३७. अत्थि णं भंते ! तीसे समाए भरहे वासे सालीति वा वीहि-गोहम-जव'जवजवाइ वा कल'-मसूर-मुग्ग-मास-तिल-कुलत्थ-णिप्फावग-आलिसंदग-अयसि-कुसुंभकोद्दव-कंगु-वरग'-रालग-सण-सरिसव-मूलावीआइ वा ? हंता अस्थि, णो चेव णं तेसिं मणुयाणं परिभोगत्ताए हव्वमागच्छति ।।
३८. अस्थि णं भंते ! तीसे समाए भरहे वासे गड्ढाइ वा दरी-ओवाय-पवाय-विसमविज्जलाइ वा ? णो इणठे समठे, भरहे वासे बहुसम रमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा ॥
३९. अत्थि णं भंते ! तीसे समाए भरहे वासे खाणूइ वा कंटग-तणय-कयवराइ वा पत्तकयवराइ वा? णो इणठे समठे, ववगयखाणुकंटगतणकयवर-पत्तकयवरा णं सा समापण्णत्ता समणाउसो!॥
४०. अत्थि णं भंते ! तीसे समाए भरहे वासे डंसाइ वा मसगाइ वा जूआइ वा लिक्खाइ वा ढिकुणाइ वा पिसुआइ वा ? णो इणठे समठे, ववगय डंस-मसग-जूअ-लिखढिंकुण-पिसुआ उवद्दवविरहिया णं सा समा पण्णत्ता समणाउसो ! ॥
४१. अत्थि णं भंते ! तीसे समाए भरहे वासे अहीइ वा अयगराइ वा ? हंता अस्थि, को चेव णं ते अण्णमण्णस्स तेसिं वा मणयाणं आवाहं वा वावाहं वा छविच्छयं
१. स्वीकृतपाठः हीरविजय-पुण्यसागरवृत्त्योरनु- सारीवर्तत जीवाजीवाभिगमे (१६२०) पि एवमेव पाठो दृश्यते । शेषादर्शेषु प्रमेयरत्न मजवायां च 'नो चेव णं ते स मणयाणं'
इत्येव पाठो दृश्यते। २. ४ (अ,ब)। ३. कलम (क,त्रि,हीवृ)। ४. कुसुभग (अ,ख,त्रि,ब) ।
५. वग (अ,ब); x (त्रि, पुत्र, हीव) । ६. मूलबीजाति (क, ख, त्रि, प); मूलक: ---
शाकविशेष: तस्य वीजानि, प्राकृतत्य.त् कका
रलोपसन्धिभ्यां निष्पत्तिः (शा)। ७. जी. ३ २७७ । ८. उवदवबाहाविरहिया (क,ख,त्रि,स,हीव)। ६. सं० पा०—णो चेव णं तेसिं मणुयाणं आबाई
वाबाहं वा जाव पगइभद्दया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org