________________
पढमो वक्खारी पणत्ते-देसूणाई दो जोयणाइं विक्खंभेणं', जगईसमए परिक्खेवेणं, वणसंडवण्णओ णेयव्वो॥
१३. तस्स णं वणसंडस्स अंतो वहुसमरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामएआलिंगपुक्खरेइ वा जाव' णाणाविहपंचवणेहि मणीहि य तणेहि य उवसोभिए, तं जहाकिण्हेहिं 'जाव सुक्किलेहि"। एवं वण्णो गंधो फासो सद्दो पुक्खरिणीओ पन्वयगा घरगा मंडवगा पुढविसिलावट्टया य णेयव्वा । तत्थ गं बहवे वाणमंतरा देवा य देवीओ य आसयंति सयंति' चिट्ठति णिसीयंति तुयद॒ति रमंति ललंति कीलंति मोहंति, पुरापोराणाणं सुचिण्णाणं सुपरक्ताणं सुभाणं कडाणं कम्माणं कल्लाणाणं कल्लाणं फल वित्तिविसेसं पच्चणुभवमाणा विहरंति ॥
१४. तीसे णं जगईए उप्पि 'पउमवरवेइयाए अंतो" एत्थ णं महं एगे वणसंडे पण्णत्ते-देसूणाई दो जोयणाइं विक्खंभेणं, वेदियासमए परिक्खेवेणं किण्हे जाव'तण विहणे" यव्वे ।।
१५. जंबुद्दीवस्स णं भंते ! दीवस्स कति दारा पण्णत्ता ? गोयमा ! चत्तारि दारा पण्णत्ता, तं जहा--विजए वेजयंते जयंते अपराजिते ।
१६. कहि णं भंते ! जंबुद्दीवस्स दीवस्स विजए णामं दारे पण्णत्ते ? गोयमा ! जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरथिमेणं पणयालीसं जोयणसहस्साई वीइवइत्ता जंबुद्दीवे दीवे पुरथिमपेरंते लवणसमुद्दपुरथिमद्धस्स पच्चत्थिमेणं सीआए महाणईए उप्पि, एत्थ णं जंबुद्दीवस्स विजए णामं दारे पण्णत्ते-अट्ठ जोयणाई उद्धं उच्चत्तेणं, चत्तारि जोयणाई विक्खंभेणं, तावइयं चेव पवेसेणं, सेए वरकणगथूभियाए जाव दारस्स वण्णओ जाव" रायहाणी । एवं चत्तारिवि दारा सरायहाणिया भाणियव्वा ।। १. चकवालविक्वंभेणं (जी० ३।२७३) । ८. द्रष्टव्यम्-जीवाजीवाभिगमस्य ३।२६६ सूत्रस्य २. जी० ३।२७३, २७४ !
पाद टिप्पणम् । ३. जी० ३।२७५।
६. जं० २१२,१३ । ४.४ (अ, क, ख, त्रि, प, स); पुण्यसागरवृत्तौ १०. शान्त्याचार्येण 'तणविहणे' इति पाठो व्याख्यात: लिखितपाठानुसारी पाठोसौ गृहीतः जीवाजीवा- नवरं तृणविहीणो ज्ञातव्य: अत्र तृणजन्यः शब्दो भिगमेपि (३१२७५) एवमेव पाठो दृश्यते । पि तुणशब्देनाभिधीयते उपचारादतस्तुणशब्द५. जी० ३२७६-२६५ ।
विहीनो ज्ञातव्यः उपलक्षणत्वादस्य मणिशब्द६. 'प' प्रति विहाय अन्येवादशेषु अतः परवत्ति- विहीनोपि, पद्मवरवेदिकान्तरिततया तथाविधः पाठो नैव लिखितो दृश्यते, वत्तित्रयेपि व्याख्या- वाताभावतो मणीनां तुणानां चाचलनेन परस्पर तोस्ति, पुण्यसागरमहोपाध्यायेन इति टिप्पणी संघर्षाभावात् शब्दाभावः उपपन्नश्चायमर्थः कृतास्ति-सूत्रैकदेशग्रहणात् सम्पूर्ण सूत्रमेव जीवाभिगमसूत्रवत्योस्तथैव दर्शनादिति। हीरज्ञातव्यम् । प्रमेय रत्नमञ्जूषायामपि एवमस्ति विजयवृत्तावपि एवमेवास्ति । पुण्यसागरमहो-चिठ्ठती' त्यादिक: पाठो जीवाभिगमोक्तो पाध्ययेन तणसद्दविहणे' इति पाठो व्याख्यातः। लिखितोस्ति।
११. जी० ३।२६८-५६३ । ७. अंतो पउभवरवेइयाए (अ,क,ख,प,त्रिस)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org