________________
सत्तमो वक्खारो
मिगसीसावलि रुहिरबिंदु' तुल वद्धमाणग पडागा' । पागारे पलियं के हत्थे मुहफुल्लए चेव ॥२॥
खीलग दामणि एगावली य गयदंत विच्छुयअले* य' । गयविक्कमेय तत्तो, सीहणिसाई य संठाणा || ३ ||
१३४. एएसि णं भंते! अट्ठावीसाए णक्खत्ताणं अभिईणवखत्ते कइमुहुत्ते चंदे सद्धि जोगं जोएइ ? गोयमा ! णव मुहुत्ते सत्तावीसं च सत्तट्टिभाए मुहुत्तस्स चंदेण सद्धि जोगं जोएइ । एवं इमाहिं गाहाहि अणुमंतव्वं
अभिइस्स चंदजोगो, सत्तट्ठिखंडिओ अहोरत्तो ! तेहुति णव मुहुत्ता, सत्तावीस कलाओ य ॥१॥ यभिसया भरणीओ, अद्दा अस्सेस साइ जेट्ठाय । एए छण्णक्खत्ता पण्णरस मुहुत्त संजोगा ॥२॥ तिण्णेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । एए छण्णवखत्ता, पणयालमुहुत्तसंजोगा ॥३॥ अवसेसा णक्खता, पण्णरसवि हुति तीसइमुहुत्ता ! चंदमि एस जोगो, णवखत्ताणं मुणेयव्वो ||४||
१३५. एएसि णं भंते ! अट्ठावीसाए णक्खत्ताणं अभिईणक्खत्ते कइ अहोरत्ते सूरेण सद्धि जोगं जोएइ ? गोयमा ! चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेणं सद्धि जोगं जोएइ । एवं इमाहिं गाहाहिं णेयव्वं
अभिई छच्च मुहुत्ते, चत्तारि य केवले अहोरते । सूरेण समं गच्छइ, एत्तो सेसाण वोच्छामि ॥ | १ || सयभितया भरणीओ, अद्दा असेस साइ जेट्ठा य । वच्चति मुहुत्ते 'इक्कवीस छच्चेवहोरत्ते" ॥२॥ तिण्णेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । वच्चति मुहुत्ते, तिष्णि चैव वीसं अहोरते ॥३॥ अवसेसा णक्खत्ता, पण्णरसवि सूरसहगया जंति । बारस चैव मुहुत्ते, तेरस य समे अहोरते ||४|
१३६. कइ णं भंते ! कुला, कइ उवकुला, कइ कुलोवकुला पण्णत्ता ? गोयमा !
१. रुहिरवंड ( अ, ब ) 1
२. पडाला ( अ, ब ) ।
३. पल्लंके (त्रि) ।
४. विच्छुलंगूल (त्रि); चन्द्रप्रज्ञप्ति सूर्यप्रज्ञप्त्यो
ধুশুধু
रादशेषु विच्छ्यनंगोलसंटित, विच्छुयलंगोल" इति पाठद्वयं लभ्यते, प्रस्तुतसूत्रस्य एकस्मिन्नादषु 'विच्छलंगुल' इति पाठो दृश्यते किन्तु ताडपत्रीयादिप्राचीनादर्शेषु विच्छुअयले' इति
Jain Education International
पाठो विद्यते, तेनासो मूले स्वीकृत: 'अल' शब्दस्वार्थावबोधाय द्रष्टव्यः पाइयसद्दमहण्णवो ।
५. या ( अ, क, ख, त्रि,स); वा ( ब ) | ६. सीह णिसीई (अ); सीहासणिसाई ( क ) । ७. इक्कीसाई छच्च अहोरते ( अ, ब ) ; एक्कवीति छच्च अहोरते (क, ख ) 1 ८. यंति ( क ) ; इंति (खस) । ६. अवकुला ( अ, ख, ब) सर्वत्र ।
For Private & Personal Use Only
www.jainelibrary.org