________________
૪
जंबुद्दीपण्णत्ती
१४. जंबुद्दीवे दीवे सव्वब्भंतरे णं भंते! सूरमंडले केवइयं आयाम - विक्खंभेणं, केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! णवणउई जोयणसहस्साई छच्च चत्ताले जोयणसए आयाम - विक्खंभेणं, तिण्णि य जोयणसयसहस्साइं पण्णरस य जोयणसहस्साइं एगुणणउई च जोयणाई किचिविसेसाहियाई' परिक्खेवेणं ॥
१५. अब्भंतराणंतरे णं भंते! सूरमंडले केवइयं आयाम - विक्खंभेणं, केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! णवणउइं जोयणसहस्साइं छच्च पणयाले जोयणसए पणतीसं च एगसट्टिभाए जोयणस्स आयाम विक्खभेणं, तिष्णि य जोयणसयसहस्साइं पण्णरस य जोयणसहस्साइं एगं च सत्तुत्तरं जोयणसयं परिक्खेवेणं पण्णत्ते ॥
१६. अब्भंतरतच्चे णं भंते ! सूरमंडले केवइयं आयाम - विक्खंभेणं, केवइयं परिक्खेणं पण्णत्ते ? गोयमा ! णवणउई जोयणसहस्साई छच्च एक्कावण्णे जोयणसए णव य एगसट्टिभाए जोयणस्स आयाम - विक्खंभेणं, तिष्णि य जोयणसय सहस्साई पण्णरस जोयणसहस्साई एगं च पणवीसं जोयणसयं परिक्खेवेणं । एवं खलु एएणं उवाएणं णिक्खमाणे सूरिए तयणंतराओ मंडलाओं तयणंतरं मंडल संकममाणे' - संकममाणे पंच पंच जोयणाई पणतीसं च एगसट्टिभाए जोयणस्स एगमेगे मंडले विक्खंभवु अभिवड्ढेमाणेअभिवढेमाणे अट्ठारस - अट्ठारस जोयणाई परिरयबुढि अभिवड्ढेमाणे- अभिवड्ढेमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ ॥
१७. सव्वबाहिरए णं भंते ! सूरमंडले केवइयं आयाम विक्खंभेणं, केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! एगं जोयणसयसहस्सं छच्च सट्ठे जोयणसए आयामविक्खंभेणं, तिणि य जोयणस्यसहस्साइं अट्ठारस य सहस्साइं तिण्णि य पण्णरसुत्तरे जोयस परिक्खेवेणं ॥
१८. बाहिराणंतरे णं भंते ! सूरमंडले केवइयं आयाम - विक्खंभेणं, केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! एवं जोयणसयसहस्सं छच्च चउप्पण्णे जोयणसए छब्बीसं च एगसद्विभागे जोयणस्स आयाम - विक्खंभेणं, तिणि य जोयणस्यसहस्साई अट्ठारस य सहस्साई दोणि य सत्ताणउए जोयणसए परिवखेवेणं ॥
१६. बाहिरतच्चे णं भंते ! सूरमंडले केवइयं आयाम विक्खभेणं, केवइयं परिक्खेवेणं पण्णत्ते ? गोयमा ! एवं जोयणस्यसहस्सं छच्च अडयाले जोयणसए बावण्णं च एगसट्ठिभाए जोयणस्स आयाम विक्खंभेणं, तिणि जोयणस्यसहस्साई अट्ठारस य सहस्साइं दोण्णि य अउणासीए जोयणसए किंचिविसे साहिए परिक्खेवेणं । एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयणंतराओ मंडलाओ तयणंतरं मंडल संक्रममाणे- संक्रममाणे पंच-पंच जोयणाई पणतीसं च एगसट्टिभाए जोयणस्स एगमेगे मंडले विक्खंभवुड निवड्ढेमाणे
१. विसेसाहिए ( अ, क,ख, त्रि, बस ) । २. जोयणसयं परिक्षेपे सप्तोत्तरं योजनशतं fai वक्तव्यम् । यदागम:- एगं सत्तुत्तरं जोयणसयं किचिविसेसूणं परिक्खेवेणं पण्णत्ते' त्ति सूर्यप्रज्ञप्ती यद्वान सूत्रे व्यवहारनयमव
Jain Education International
लम्ब्य किञ्चिन्न्यूनत्वस्याविवक्षणम् ( ही ) | ३. उवसंकममाणे ( 9 ) ।
४. X ( प, शाबू )
५. वुड्समाणे ( अ ) ; णिवुढेसमाणे ( ब ) |
For Private & Personal Use Only
www.jainelibrary.org