________________
५३८
जंबुद्दीवपण्णत्तो सद्धि तं विमाणं अणुप्पयाहिणीकरेमाणे...-अणुप्पयाहिणीकरेमाणे पुब्विल्लेणं तिसोमाणपडिरूवएणं' दुरुहइ, दुरुहिता' जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता' सीहासणंसि पुरत्थाभिमुहे सण्णिसण्णे' ।
४२. एवं चेव सामाणियावि उत्तरेणं तिसोमाणपडिरूवएणं दुरुहित्ता पत्तेयं-पत्तेयं पुत्वष्णत्थेसु भद्दासणेसु णिसीयंति । अवसेसा देवा य देवीओ य दाहिणिल्लेणं तिसोमाणपडिरूवएणं दुरुहित्ता पत्तेयं-पत्तेयं पुत्वण्णत्थेसु भद्दासणेसु णिसीयंति ।।
४३. तए णं तस्स सक्कस्स देविदस्स देवरण्णो तंसि [दिव्वंसि जाणविमाणंसि ? दुरुढस्स समाणस्स इमे अट्ठमंगलगा पुरओ अहाणु पुवीए संपट्ठिया" 1 तयणंतरं च णं पुषणकलसभिंगारं दिव्वा य छत्तपडागा सचामरा य दंसमरइयआलोयदरिसणिज्जा वाउद्धथविजयवेजयंती य समुसिया गगणतलमणुलिहंती पुरओ अहाणुपुवीए संपट्टिया । तयणतरं छत्तभिंगारं । तयणंतरं च णं वइरामयवट्टलट्ठसंठियसुसिलिट्टपरिघट्टमसुपइट्टिए" विसिटठे अणेगवरपंचवण्णकुडभीसहस्सपरिमंडियाभिरामे वाउद्धयविजयजयंतीपडागाछत्ताईच्छत्तकलिए तुंगे गयणतलमणुलिहंतसिहरे जोयणसहस्स मूसिए महइमहालए महिदज्झए पूरओ अहाणुपुवीए संपट्टिए। तयणंतरं च णं सरूवणेवत्थपरियच्छिया सुसज्जा सव्वालंकारविभूसिया पंच अणिया पंच अणियाहिवइणो पुरओ अहाणुपुन्वीए संपट्ठिया । तयणंतरं च णं बहवे आभिओगिया देवा य देवीओ य सएहि-सएहि रूवेहि •सएहिसहि विहवेहिं सएहि-सएहि वत्थेहि सएहि-सएहि णिओगेहिं सक्कं देविदं देवरायं पुरओ य मग्गओ य पासओ य अहाणु पुठवीए संपट्ठिया। तयणंतरं च णं बहवे सोहम्मकप्पवासी देवा य देवीओ य सव्विड्डीए जाव दुरुढा समाणा पुरओ य मग्गओ य पासओ य अहाणुपुचीए संपट्टिया ।
४४. तए णं से सक्के देविदे देवराया तेणं पंचाणियपरिक्खित्तेणं जाव' महिंदज्झएणं
१. तिसोमाणेणं (अ,क,ख,ब,स); तिसोवाणेणं पूर्णपाठावल कनार्थ द्रष्टव्यं - औपातिकस्य
(त्रि,प,); रायपसेणिज्जे (४७) पि 'तिसो ६४सूत्रम्। मानपडिरूवएणं' इति पाठो दृश्यते । अग्रेपि। ११. दइरामयवट्टल ट्ठियसंठिय. (अ,क,ख,त्रि,ब,स, २. दुहइ (अ,ब)।
गुवपा)। ३. सं०पा०.--दुरुहिता जाव सीहासणंसि। १२. गगणतलमभिकंखमाणसिहरे (अ,क,ख,त्रि,ब, ४. णिसण्णे (अ,ब)।
सः,पुवृपा)। ५. तए णं एवं (अ,क,ख,त्रि,ब,स,पुव ही)। १३. सरुवणेवत्थहत्यपरि अ,ब); सरूवणेवत्थ ६. द्रुहिता (अ,ब) अग्रेपि ।
हत्थपरि. (क,ख,स); सुरूवर्णवत्थहत्थपरि ७. अवसेसा य (अ,क,ख,त्रि ब,स)।
(त्रि,पुवृ); सुरूवणेवत्यपरि (पुवृपा) । ८. सं० पा०--दुरुहित्ता तहेव जाव णिसीयंति। १४. सव्वालंकारभूरिया (अ,ब); क्वचित् महया ६. इदं सूत्रं सङ्क्षिप्तमतो राजप्रश्नीयानुसारेण भडबडगरपड़करेणं (पूर्व) ।
(४६) किञ्चित्सविस्तरं व्याख्यायते (पुर)। १५. सं० पा०--रूवेहि जाव णिओगेहि। १०. अस्मिन् प्रकरणे पाठसंडे क्षपो विद्यते । १६. राय० सू० ५६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org