________________
पंचमो वक्खारो
तहि-तहिं देसे महया-भहया सद्देणं उग्घोसेमाणे-उग्घोसेमाणे एवं वयासी-- हंदि ! सुणंतु भवंतो बहवे सोहम्मकप्पवासी बेमाणिया देवा य देवीओ य सोहम्मकप्पवइणो इणमो वयणं हियसुहत्थं--- आणवेइ णं भो! सक्के देविदे देवराया, गच्छइ णं भो ! सक्के देविदे देवराया जंबुद्दीवे दीवे भगवओ तित्थय रस्स जम्मणमहिम करित्तए, तं तुभेवि णं देवाणुप्पिया ! सव्विड्डीए सव्वजुईए सव्वबलेणं सव्वसमुदएणं सव्वायरेण सबविभूईए सव्वविभूसाए सव्वसंभमेणं सव्वणाडएहि सब्बोरोहेहि सव्वपुष्फगंधमल्लालंकारविभूसाए सव्व दिव्वतुडियसहसण्णिणाएणं मह्या इड्डीए जाव दुंदुहिणिग्घोसणाइयरवेणं णिययपरियालसंपरिबुडा सयाई-सयाइं जाणविमाणवाहणाई दुरुढा समाणा अकालपरिहीणं चेव सक्कस्स देविंदस्स देवरको अंतियं पाउन्भवह ॥
२७. तए णं ते देवा य देवीओ य एयमझें सोचा हट्टतुटु - चित्तमाणंदिया नंदिया पीइमणा परमसोमणस्सिया हरिसवसविसप्पमाण° हियया अप्पेगइया वंदणवत्तियं एवं प्रयणवत्तियं सक्कारवत्तियं सम्माणवत्तियं दंसणवत्तियं कोऊहलवत्तियं अप्पेगइया सक्कस्स वयणमणवत्तमाणा अप्पेगइया अण्णमण्णमणवत्तमाणा अप्पेगइया जीयमेयं एकमाइत्तिकट्ट सव्विड्डीए जाब अकालपरिहीणं चेव सक्कस्स देविंदस्स देव रण्णो अंतियं पाउब्भवंति ।।
२८. तए ण से सक्के देविदे देवराया ते वेमाणिए देवे य देवीओ य अकालपरिहीण चेव अंतियं पाउन्भवमाणे पासइ, पासित्ता हट्टतुटु-चित्तमाणं दिए पालयं माम आभिओगिय"देव सद्दावेइ, सद्दावेत्ता एवं वयासी... खिप्पामेव भो देवाणपिया ! अणेगखंभसयसण्णिविट्ठ लीलट्ठियसालभंजियाकलियं ईहामिय-उसभ-तुरग-णर-मगर-विहग-बालगकिण्णर-झरु-सरभ-चमर-कुंजर-वणलय-पउमलयभत्तिचित्तं खंभुग्गयवइरवेइयाररिगयाभिराम विज्जाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालणीय रूवगसहस्सकलियं
१.हंद (क,त्रि,हीव); हंत (ख,प,पुव,शावृ)।
त्ति अप्पेगइया जीयमेयं । औपपातिके (५२) २. सं० पा०----सबके तं चेव जाव अंतियं । पि एवमेव दृश्यते। ३. सुच्चा (क,ख,स)।
६. "मणुयत्तमाणा (अ,ब) मनपि एवमेव । ४. सं० पाo.-हट्टतुट्ट जाव हियया ।
७. जं० ५२२ ५. कोउहल्ल° (अ,ख,त्रि,ब, आवश्यकचूर्णि ८. रायपसेणयसुत्ते (१७) अतः पर 'सन्विड्डीए १० १४१); कोऊहल्ल° (क,स); रायपसेणिय- जाव अकालपरिहीणं' इति पाठो दृश्यते। सत्रे (१६) अन्यान्यपि कारणानि निदिष्टानि ६ पूर्णपाठार्थं द्रष्टव्यम- ज० २२७ । सन्ति । तत्प्रतिपादक: पाठः एवमस्ति- १०. आभिओग्गियं (अ,ख,ब)। कोऊहलवत्तियाए अप्पेगइया असुयाई ११. अब्भुग्गय (अ.क,ख,ब,स) । सुणिस्मामो, अप्पेगइया सुयाई अट्ठाई हेऊई १२. मालिणीयं (अ,क,ख,त्रि,स); रायपसेणइय• पसिणाई कारणाई वागरणाई पुच्छिस्मामो, सुत्ते (१७) तथा नायाधम्मकहानी (१८६) अपेगइया सूरियाभस्म देनस्म वयणमणुयत्ते- 'मालणीय' इति पाठो स्वीकृतोस्ति । माणा अगइया अग्ण मण्णमणुवत्तेमाणा, १३. रूअग° (क); रूपग' (क,त्रि, आवश्यकअपेगया जिणतिरागेणं अप्पेगड्या धम्मो चूणि पृष्ठ १४१) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org