________________
पंचमो वक्लारो
५.३१
पागेहि तेल्लेहिं अब्भंगति, अब्भगेत्ता सुरभिणा गंधट्टएर्ण उवट्टेति, उवट्टेत्ता भगवं तित्थयरं करयलपुडेणं' तित्थयरमायरं च बाहासु गिव्हंति, गिण्हित्ता जेणेव पुरथिमिल्ले कयलीहरए जेणेव चाउस्सालए जेणेव सीहासणे तेणेव उवागच्छंति, उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयावेंति, णिसीयावेत्ता तिहि उदएहि मज्जावेंति, [ तं जहा - गंधोदणं पुप्फोद एणं सुद्धोद एणं * ] मज्जावेत्ता सव्वालंकारविभूसियं करेंति, करेत्ता भगवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहिं गिव्हंति, गिव्हित्ता जेणेव उत्तरिल्ले कयलीहरए जेणेव चाउस्सालए जेणेव सीहासणे तेणेव उवागच्छंति, उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाविति, णिसीयावित्ता आभिओगे देवे सद्दावेंति, सद्दावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! चुल्ल हिमवंताओ वासहरपव्वयाओ सरसाई गोसीसचं दणकट्ठाई साहरह ॥
१५. तए णं ते अभिओगा देवा ताहिं रुयगमज्झवत्थब्वाहिं चउहि दिसाकुमारीमहत्तरियाहि एवं वृत्ता समाणा हट्ठतुट्ठचित्तमानंदिया जाव' विणएणं वयणं पडिच्छंति, पडिच्छित्ता खिप्पामेव चुल्लहिमवंताओ वासहरपव्वयाओ सरसाई गोसीसचं दणकट्ठाई साहति ॥
१६. तए णं ताओ मज्झिमरुयगवत्थव्वाओ चत्तारि दिसाकुमारी महत्तरियाओ सरगं करेंति, करेत्ता अरणि घडेंति, घडेत्ता सरएणं अरणि महिति महित्ता अगिंग पाडेंति, पाडेत्ता अग्गि संधुक्खंति, संधुक्खित्ता गोसीसचं दणकट्ठे पक्खिवंति, पक्खिवित्ता अरिंग उज्जालंति, उज्जालित्ता 'समिहाकट्ठाई पक्खिवंति, पक्खिवित्ता" अग्गिहोमं करेंति, करेत्ता भूतिकम्मं करेंति, करेत्ता रक्खापोट्टलियं बंधंति, बंधेत्ता जाणामणिरयणभत्तिचित्त दुविहे पाहाणवट्टगे" गहाय भगवओ तित्थयरस्स कण्णमूलंसि टिट्टियावेंति---भवउ भयवं पब्वयाउए ।
१७. तए णं ताओ रुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारी महत्तरियाओ भयवं तित्थयरं करयलपुडेणं तित्थयरमायरं च बाहाहि गिव्हंति, गिव्हित्ता जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छंति, उवागच्छित्ता तित्थयरमायरं सयणिज्जंसि सियावेंति, णिसीयावेत्ता भयवं तित्थयरं माऊए" पासे ठवेंति, ठवेत्ता आगायमाणीओ परिगायमाणीओ चिट्ठति ॥
१८. तेणं कालेणं तेणं समएणं सक्के णामं देविंदे देवराया वज्जपाणी पुरंदरे
१.ति (क, ख, त्रि); अब्भंति ( स ) 1 २. गंधवणं ( अ, क, ख, त्रि, प, ब, स, पुवृ शावृ, ही वृ ) ; द्रष्टव्यम् - ठाणं ३८७ |
३. पुढेहि (अ, क, ख,त्रि, ब, स ) अग्रेपि । ४. कोष्ठकवर्ती पाठो व्याख्यांशः प्रतीयते ।
५. x ( अ, क, ख, प, ब, स, पुवृ, शावृ ) । ६. जं० ३८ ॥
Jain Education International
७. मथिति ( अ, क, ख, त्रि, बस) । 5. (आवश्यकचूर्णि पृ० १३८ ) |
. पुट्टलियं ( क, ख, स ) ।
१०. पट्टगे ( अ, ब ) ; पाहाणवट्टगोलए (त्रि, शाबू,
ही ) ।
११. माताएं (अब) 1
For Private & Personal Use Only
www.jainelibrary.org