________________
चउत्यो वक्खारो
५२१
अदुत्तरं तं चेव' ।।
- २६२. कहि ण भंते ! जंबुद्दीवे दीवे णीलवते' नाम वासहरपव्वए पण्णत्ते ? गोयमा ! महाविदेहस्स वासस्स उत्तरेणं, रम्मगवासस्स दक्खिणेणं, पुरथिमिल्ललवणसमुद्दस्स पच्चत्थिमेण, पच्चत्थिमलवणसमुदस्स पुरस्थिमेणं, एत्थ णं जंबुद्दीवे दीवेणीलवंते णामं वासहरपवए पण्णत्ते .. पाईणपडीणायए' उदीणदाहिणविच्छिण्णे, णिसहवत्तव्वया प्पीलक्तस्स भाणियब्वा', गवरं -जीवा दाहिणेणं, धणु [धणुपट्टं ? ] उत्तरेणं, एत्थ णं केसरिद्दहो, सीथा महागई पवू ढा समाणी उत्तरकुरं एज्जेमाणी-एज्जेमाणी' जमगपव्वए' णीलवंत-उत्तरकुरु-चंदेरावण-मालवंतद्दहे य दुहा विभयमाणी-विभयमाणी चउरासीए सलिलासहस्सेहिं आपूरेमाणी -आपूरेमाणी भद्दसालवणं एज्जेमाणी -एज्जेमाणी मंदर पब्वयं दोहिं जोयहि असंपत्ता पुरस्थाभिमुही आवत्ता समाणी अहे मालवंतवक्खारपव्वयं दालयित्ता मंदरस्स पव्वयस्स पुरत्थिमेणं पुव्वविदेहं वासं दुहा विभयमाणी-विभयमाणी एगमेगाओ चक्रवट्टिविजयाओ अट्ठावीसाए-अट्ठावीसाए सलिलासहस्सेहिं आपूरेमाणीआपूरेभाणी पंचहि सलिलासयसहस्सेहिं बत्तीसाए" य सलिलासहस्सेहि समग्गा अहे विजयस्स दारस्स जगई दालइत्ता पुरथिमेणं लवणसमुदं समप्पेइ, अवसिडें तं चेव । एवं णारिकतावि उत्तराभिमुही णेयव्वा, णवरमिमं" णाणत्तं----गंधावइवट्टवेयपव्वयं जोयणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी, अवसिट्ठ तं चेव पवहे य मुहे य जहा" हरिकतासलिला ।।
२६३. णीलवंते णं भंते ! वासहरपब्वए कइ कूडा पण्णत्ता ? गोयमा ! नव कूडा पण्णत्ता, तं जहा--सिद्धाययणकूडे । गाहा--
सिद्धे णोले" पुव्वविदेहे, सीया य कित्ति णारी य ।
अवरविदेहे रम्मगकूडे उवदंसणे चेव ॥१॥ सव्वे एए कूडा पंचसइया, रायहाणीओ उत्तरेणं ॥
२६४. से केणठेणं भंते ! एवं बुच्चइ ---णीलवंते वासहरपव्वए ? णीलवते वासहरपव्वए ? गायमा ! णोले णालोभासे, णोलवते य इत्थ देवे महिड्डीए जाव' परिवसइ । सव्ववेरुलियामए णोलवते जाव' णिच्चे ॥
१. जं०११४७ ।
११. जे० ४१६१-६५ २. लवंते (अ,कत्रि,ब) प्रायः सर्वत्र । १२. नवरं इमं (अ,ब); नवरि इमं (त्रि)। ३. पडियायते (अ,क,ख,ब) ।
१३. मालवनपरियागं वट्टवेय१पन्चयं (अ,ब) । ४. ०४१८६-८६।
१४. जं० ४१६०; यच्चात्र हरिसलिला विडाय प्रवह५. तत्थ (अ.क,ख,त्रि,ब,स) ।
मुखयोईरिकान्तातिदेश उक्तस्तत् हरिरालिला६. पज्जेमाणी (अ.क,ख,त्रि,ब,वहीव) ।
प्रकरणेपि हरिकान्तातिदेशस्याक्तत्वात् (शा)। ७. जवगपवतो (अ,ब)।
१५. लवंत (अ,ब) ८. आपूरयमाणी (अ,ब); आपुरमाणी (ख,स)। १६. जं. ११२४ । १.पज्जेमाणी (अ,क,ख,त्रि,ब,पुत्,हीवृ) । १७. जं० २४७ । १०. दुपत्तीसाए (अ,ब); दुबत्तीसाए (त्रि) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org