________________
चउत्थो वक्खारो
दो कू डा विजयसरिसणामया भाणियव्वा! इमे दो-दो कूडा अवट्ठिया तं जहा-- सिद्धाययणकूडे पव्वयसरिसणामकूडे ॥
२१३. कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे मंदरे णाम पव्वए पण्णत्ते ? गोयमा! उत्तरकुराए दविखणेणं, देवकुराए उत्तरेणं, पुव्व विदेहस्स वासस्स पच्चत्थिमेणं, अवरविदेहस्स वासस्स पुरत्थिमेणं, जंबुद्दीवस्स दीवस्स बहुमज्झदेसभाए, एत्थ णं जंबुद्दीवे दीवे मंदरे णा में पव्वए पण्णत्ते- णवणउतिजोयणसहस्साई उड्ढे उच्चत्तेणं, एगं जोयणसहस्सं उव्वेहेणं, मूले दसजोयणसहस्साई णवइं च जोयणाइं दस य एगारसभाए जोयणस्स विक्खंभेणं, धरणितले दस जोयणसहस्साई विक्खंभेणं, तयणंतरं च णं मायाए-मायाए परिहायमाणे-परिहायमाणे उवरितले एगं जोयणसहस्सं विक्खंभेणं, भूले एकत्तीसं' जोयणसहस्साइं णव य दसुत्तरे जोयणसए तिणि य एगारसभाए जोयणस्स परिक्खेवेणं, धरणितले एकत्तीसं जोयणसहस्साई छच्च तेवीसे जोयणसए परिक्खेवेणं, उवरितले तिण्णि जोयणसहस्साई एगं च बावट्ठ जोयणसयं किं चिविसेसाहियं परिवखेवेणं, मूले विच्छिण्णे मज्झे संखित्ते उवरि' तणुए गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे सण्हे । से ण एगाए पउमवरवेइयाए एगेण य वणसंडेणं सब्वओ समंता संपरिक्खित्ते, वण्णओ॥
२१४. मंदरेणं भते ! पव्वए कई वणा पण्णत्ता? गोयमा! चत्तारिवणा पण्णत्ता, तं जहा-भद्दसालवणे गंदणवणे सोमणसवणे पंडगवणे !
२१५. कहि णं भंते ! मंदरे पव्वए भद्दसालवणे णामं वणे पण्णत्ते? गोयमा ! धरणितले, एत्थ णं मंदरे पव्वए भद्दसालवणे णामं वणे पण्णत्ते--पाईणपडीणायए उदीणदाहिणविच्छिण्णे सोमणस-विज्जुप्पह-गंधमायण-मालवंतेहिं वक्खारपश्व एहिं सीयासीतोदाहि य महाणईहिं अट्ठभागपविभत्ते, मंदरस्स पव्वयस्स पुरथिमपच्चत्थिमेणं बावीस-बावीसं'८ जोयणसहस्साइं आयामेणं, उत्तरदाहिणेणं अड्डाइज्जाइं-अड्डाइज्जाई जोयणसयाई विक्खंभेणं, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिविखत्ते, दुहवि वण्णओं भाणियव्वो किण्हे किण्होभासे जाव देवा आसयंति सयंति ।।
२१६. मंदरस्स णं पव्वयस्स पुरथिमेणं भद्दसालवणं पण्णासं जोयणाई ओगाहित्ता, एत्थ णं महं एगे सिद्धाययणे पण्णत्ते- पण्णासं जोयणाई आयामेणं, पणवीसं जोयणाई विक्खंभेणं, छत्तीसं जोयणाई उड्ढं उच्चत्तेणं, अणेगखंभसयसण्णिविठे वणओ" ॥
१. मंदिरे (अ,ब) अग्रेपि प्राय एवमेव ।
(क त्रि,स)। २. धरणियले (अ,प,स)।
८. पच्चत्थिमेणं बाबीसं (अ,ब); पच्चत्थिम३. तदाणंतरं (अ, ब); तयाणंतरं (क, ख, पुरस्थिमेणं बावीसं (क,ख,स); पुरथिमेणं त्रि, स)।
पच्चत्थिमेणं बावीसं २ (त्रि); पश्चिम४. एक्कतीसं (अ,ब); एगत्तीसं (क,ख त्रि,स)। पूर्वाभ्यां (हीवृ) । ५. उप्पि (अ,क,ख,त्रि,ब,स)।
६. उत्तरेण वाहिणणं (अ,क,ख,त्रि,ब,स)। ६. नं० ११०-१३॥
१०. जं० १.१०-१३। ७. पादीणपडियायते (अ,ब); पडियायए १२. जं ११३७ ।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only