________________
जंबुद्दीवपण्णत्ती
१६३. कहि णं भंते ! महाविदेहे वासे मंगलावत्ते' णाम विजए पण्णत्ते ? गोयमा ! गीलवंतस्स दक्खिणेणं, सीयाए उत्तरेणं, णलिणकूडस्स पुरथिमेणं, पंकावईए पच्चत्थिमेणं, एत्थ णं मंगलावत्ते णाम विजए पण्णत्ते । जहा कच्छविजए तहा एसो वि भाणियन्वो जाव' मंगलावत्ते य इत्थ देवे परिवसइ । से एएणठेणं ।।
१६४. कहि णं भंते ! महाविदेहे वासे पंकावईकुंडे' णामं कुंडे पण्णत्ते ? गोयमा ! मंगलावतस्स पुरथिमेणं, पुक्खल विजयस्स पच्चत्थिमेणं, णीलवंतस्स दाहिणे नितंबे, एत्थ णं 'पकावइकुंडे णाम कुडे पण्णत्ते', तं चेवगाहावइकुडप्पमाणं ॥
१६५. 'तस्स गं पंकावइकुडस्स दाहिणिल्लेणं तोरणेणं पंकावती' महाणदी पवूढा समाणी मंगलावत्त-पुक्खलविजए' दुहा विभयमाणी-विभयमाणी अवसेस तं चेव'' गाहावईए ।
१६६. कहि णं भंते ! महाविदेहे वासे पुक्खले" णामं विजए पण्णत्ते ? गोयमा ! णीलवंतस्स दाहिणेणं, सीयाए उत्तरेणं, पंकावईए पुरथिमेणं, एगसेलस्स२ वक्खारपब्वयस्स पच्चत्थिमेणं, एत्थ णं पुक्खले णामं विजए पण्णत्ते। जहा कच्छविजए तहा भाणियन्वं जाव' पुक्खले य इत्थ देवे पहिड्डीए पलिओवमट्टिईए परिवसइ । से एएणठेणं ।।
१६७. कहिणं भंते ! महाविदेहे वासे एगसेले णामं वक्खारपव्दए पण्णते? गोयमा ! पुवखलचक्कट्टिविजयस्स" पुरत्थिमेणं, पोक्खलावतीचक्कवट्टिविजयस्स पच्चत्थिमेणं, णीलवंतस्स दक्खिणेणं, सीयाए उत्तरेणं, एत्थ णं एगसेले णामं वक्खारपव्वए पण्णत्ते, चित्तकूडगमेणं णेयव्वो जाव" देवा आसयंति ॥
१९८. चत्तारि कूडा, तं जहा -सिद्धाययणकडे एगसेलकूडे पुक्खल कडे पुक्खलावईकूडे । कूडाणं तं चेव पंचस इयं परिमाणं जाव" एगसेले य देवे महिड्डीए ।।
१६६. कहि णं भंते ! महाविदेहे वासे पुक्खलावई णामं चक्कवट्टिविजए पण्णत्ते ? गोयमा ! णीलवंतस्स दक्खिणेणं, सीयाए उत्तरेणं, उत्तरिल्लस्स सीयामुहवणस्स पच्चत्थिमेणं, एगसेलस्स ववखारपब्वयस्स पुरत्थिमेणं, एत्थ णं महाविदेहे वासे पुक्खलावई माम विजए पण्णत्ते उत्तरदाहिणायए, एवं जहा कच्छविजयस्स जाव' पुक्खलावई य
१. णंगलावत्ते (अ,क,ब) ।
८. ग्रन्थान्तरे वेगवतीत्यस्या नाम पठ्यते (पुत्र) । २. जं० ४११६७-१७७ ।
६. पुक्खलावत्तविजए (स) । ३. पंकवई (अ,क,ब) प्रायः र्वत्र ।
१०.०४.१८३: ४. पोक्खलावइस्स (अ,); पुक्खलावइस्स ११. पंक्खिले (अत्रि,ब) ।
(क,ख,स)। स्थानाङ्ग (२०३४०) पि १२. एगसेलगस्स (अ,ब)। "पुक्खला' इति पाठो दृश्यते।
१३. जं० ४१६७-१७७ । ५. पंकावर (म,क,ख,त्रि,ब,स); पकावइ जाव १४. पोरखलाब: (अ,ब); पुक्खलावइ (फ,ख)। __ कुंडे पण्णत्ते (प)।
१५. जं० ४११७८,१७६ । ६. जं० ४११८२।
१६. पुक्ललावत्तकूडे (प)। ७. सं. पा.--गाहावइकुंडप्पमाणं जाव १७. जं० ४.१८० । मंगलावत्त।
१८. जं० ४११६७-१७७ ।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only