________________
૦૪
जंबुद्दीवपण्णत्तो
दाहिणेणं, अट्ठो', एत्थ' णं चित्तकूडे णामं देवे महिड्डीए जाव रायहाणी । से तेणट्ठेणं || १८१. कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णत्ते ? गोमा ! सीयाए महाणईए उत्तरेणं, णीलवंतस्स वासहरपव्वयस्स दाहिणेणं, गाहावईए महाणईए पच्चत्थिमेणं, चित्तकूडस्स वक्खारपव्वयस्स पुरत्थिमेणं, एत्थ णं जंबुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजए पण्णत्ते - उत्तरदाहिणायए जहेव* कच्छे विजए तहेव सुकच्छे विजए, णवरं - खेमपुरा रायहाणी, सुकच्छे राया समुप्पज्जइ, तहेव सव्वं ॥
१८२. कहि णं भंते ! जंबुद्दीवे दीवे महाविदेहे वासे गाहावइकुंडे णामं कुंडे पण्णत्ते ? गोयमा ! सुकच्छस्स विजयस्स पुरत्थिमेणं, महाकच्छस्स विजयस्स पच्चत्थिमेणं, णीलवंतस्स वासहरपव्वयस्स दाहिणिल्ले णितंबे, एत्थ जं जंबुद्दीवे दीवे महाविदेहे वासे गाहावइकुंडे णामं कुंडे पण्णत्ते, जहेव रोहियंसा कुंडे तहेव जाव' 'गाहावइदीवे भवणे" ||
१८३. तस्स णं गाह्रावइस्स कुंडस्स दाहिणिल्लेणं तोरणेणं गाहावई महाणई पवूढा समाणी सुकच्छ - महाकच्छविजए दुहा विभयमाणी - विभयमाणी अट्ठावीसाए सलिला - सहस्सेहिं समग्गा दाहिणेणं सीयं महाणई समप्पेइ । गाहावई णं महागाई पवहे य मुहे य सव्वत्य समापणवीसं" जोयणसयं विक्खंभेणं, अड्डाइज्जाई जोयणाई उव्वेहेणं, उभओ पासि दोहिं परमवर वेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ता, दुहवि वण्णओ ॥
१८४. कहि णं भंते ! महाविदेहे वासे महाकच्छे णामं विजए पण्णत्ते ? गोयमा ! गीलवंतस्स वासहरपव्वयस्स दाहिणेणं, सीयाए महाणईए उत्तरेणं, पम्हकूडस्स" बक्खारपव्वयस्स” पच्चत्थिमेणं, गाहावईए महाणईए पुरत्थिमेणं, एत्थ णं महाविदेहे वासे महाकच्छे णामं विजए पण्णत्ते, सेसं जहा कच्छस्स विजयस्स जाव महाकच्छे इत्थ देवे महिड्डीए, अट्ठो य भाणियो" ॥
१८५. कहिणं भंते! महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए पष्णते ? गोयमा ! णीलवंतस्स दक्खिणेणं सीयाए महाणईए उत्तरेणं महाकच्छस्स पुरस्थिमेणं, कच्छगावईए” पच्चत्थिमेणं, एत्थ णं महाविदेहे वासे पम्हकूडे णामं वक्खारपव्वए १. x ( अ, क, ख, त्रि, प, स ) ।
२. x (अब) 1
३. जं० ४१५१, ५२ ॥
४ जं० ४।१६७-१७७
५. वरि (क); णवर ( खत्रि ) ।
६. जं० ४ ४०, ४१ ।
७. गाहावइदेवी भवणे ( अ, ब, स, पुवृ); असौ सङ्क्षिप्तपाठः रोहितां कुण्डाय समर्पितोस्ति, तत्र तस्य णं रोहिपप्पवायकुंडस्स बहुमज्झ देसभाए एत्थ णं महं एगे रोहियंसदीवे णामं दीवे पण्णत्ते' इति पाठोस्ति तेनात्र 'महावइदीवे' इति पाठ एव युक्तोस्ति । एका
Jain Education International
भिन्नापि पाठपरम्परा दृश्यते, तस्यां ग्राहावतीद्वीपस्योल्लेख नास्ति किन्तु 'गाहावइदेवोभवणे' एष पाठ: सम्मतोस्ति, स च पाठान्तरत्वेन स्वीकृतः ।
5. पणुवी ( अ, ब, स ) ।
६. जं० ११०-१६ ।
१०. बम्हकूडस्ल (क, ख, त्रि, प, स ) ; ब्रह्मकूट ( पुवृ) प्राय: सर्वत्र
११. x ( अ, क, ख, त्रि, प, ब, स ); अत्र लिपिमङ्क्षेपात् केवलं 'पव्वयस्स' इति पाठो दृश्यते । १२. जं० ४११६७-१७७ ।
१३. कच्छावइस्स ( क प ) ; कच्छावयस्स ( स ) 1
For Private & Personal Use Only
www.jainelibrary.org