________________
चउत्थो वक्खारो
४६६
चेव णेयव्वं जाव' उववाओ अभिसेयो य निरवसेसो ।
१६१. से केणठेणं भंते! एवं वुच्चइ- उत्तरकुरा उत्तरकुरा ? गोयमा ! उत्तरकुराए उत्तरकुरू णामं देवे परिवसइ- 'महिड्डीए जाव पलिओवमट्टिईए। से तेणठेणं गोयमा ! एवं वच्चइ-उत्तरकुरा-उत्तरकुरा। अदुत्तरं च णं जाव' सासए॥
१६२. कहि णं भंते ! महाविदेहे वासे मालवंते णामं वक्खारपव्वए पण्णते ? गोयमा ! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं, नीलवंतस्स” वासहरपब्वयस्स दाहिणेणं, उत्तरकुराए पुरथिमेणं, कच्छस्स चक्कवट्टिविजयस्स पच्चत्थिमेणं, एत्थ णं महाविदेहे वासे मालवंते णामं वक्खारपव्वए पण्णत्ते --- उत्तरदाहिणायए पाईणपडीणविच्छिण्णे, जं चेव गंधमायणस्स पमाणं विक्खंभो य, णवरमिमं णाणत्तं-सव्ववेरुलियामए अवसिठं तं चेव जाव गोयमा ! नव कूडा पण्णत्ता, तं जहा--सिद्धाययणकूडे ।। गाहा --
सिद्धे य मालवंते, उत्तरकुरु कच्छ सागरे रयए"।
सीया य पण्णभद्दे", हरिस्सहे चेव बोद्धध्वे ॥१॥ १६३. कहि णं भंते ! मालवंते वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते ? गोयमा ! मंदरस्स पव्वयस्स उत्तरपुरस्थिमेणं, मालवंतकूडस्स दाहिणपच्चत्थिमेणं, एत्थ णं सिद्धाययणे कूडे'3- पंच जोयणसयाइं उड्ढं उच्चत्तेणं, अवसिट्ठ तं चेव जाव रायहाणी। एवं मालवंतकूडस्स उत्तरकुरुकूडस्स कच्छकूडस्स एए चत्तारि कूडा दिसाहि पमाणेहि य णेयव्वा", कूडसरिसणामया' देवा ।।
१६४. कहि णं भंते ! मालवंते सागरकडे नामं कूडे पण्णत्ते ? गोयमा! कच्छकूडस्स उत्तरपुरत्थिमेणं, रययकूडस्स" दक्खिणेणं, एत्थ णं सागरकूडे णामं कूडे पण्णत्ते पंच जोयणसयाई उड्ढं उच्चत्तेणं, 'अवसिळं तं चेव"८ सुभोगा देवी, रायहाणी
१. जं० ४१११४-१४०।
१०. रुचककूटं पाठान्तरे रजतकूटं (पुर्व); इदं २. निरवसेसो से तेणट्टेणं गो एवं वुच्चइ जंबू चान्यत्र रुचकमिति प्रसिद्धम् (शाव)।
सुदंतणा जाव भुवि च ३ धुवा णितिया सासया ११. पुण्णगामे (अ,क,ख,ब,स); क्वचित् पूर्णनाअक्खया अवट्ठिया। अदुत्तरं च णं गोयमा जाव मेति पाठ: (ही)। पडुच्च (अ,क,ख,त्रि,ब,प,पुवहीव) ।
१२. हरिकूडे (अ,क,ख,त्रि,ब,स)। ३. जं० २१२४
१३. प्रज्ञप्तमिति गम्यम् (शा) । ४. जं० २४७
१४. जं०४:४५-४७ । ५. गेलमंतस्स (अ,ब) प्रायः सर्वत्र।
१५. जं० ४१४८-५२। ६. पादीण (अ,ख,त्रि,ब,स)।
१६. सरिणामया (अ,क,ख,स)। ७. पमाणं च (अ,ब) ।
१७. रयणकूडस्स (अ,ख,ब); रजतकूडस्स (क)। ८. जं० ४११०३-१०५ ।
१८. X(अ,ख,त्रि,बस) । ६. सिद्धायण° (अ, ब) प्रायः सर्वत्र ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org