________________
૪૨૬
जंबुद्दीवपण्णत्ती
जोयण बाहल्लेणं । तीसे णं साला छ जोयणाई उड्ढं उच्चत्तेणं, बहुमज्झदेसभाए अट्ठ जोयणाई आयाम-विक्खंभेणं, साइरेगाइं अट्ठ जोयणाई सव्वम्मेणं । तीसे णं अयमेयारूवे वण्णावासे पण्णत्ते 'वइरामय मूल - रययसुपइट्टियविडिमा" जाव' अहियमणणिव्वुइकरी पासाईया दरिसणिज्जा अभिरुवा पडिरूवा ॥
१४७. जंबूए णं सुदंसणाए चउद्दिसिं चत्तारि साला पण्णत्ता । 'तेसि णं सालाणं बहुमज्झदेस भाए, एत्थ णं सिद्धाययणे पण्णत्ते कोसं आयामेणं, अद्धकोसं विक्खंभेणं, aari को उड्ढ उच्चत्तेणं, अणेगखंभसयस णिविट्ठे जाव दारा पंचधणुसयाई उड्ढ उच्चत्तेणं जाव वणमालाओ, मणिपेढिया पंचधणुसयाई आयाम विवखंभेणं, अड्ढाइज्जाई धणसयाई बाहल्लेणं । तीसे णं मणिपेढियाए उप्पि देवच्छंदए पंचधणुसयाई आयाम विक्खंभेणं, साइगाई पंचधणुसयाई उड्ढं उच्चत्तेणं, जिणपडिमा वण्णओ सव्वो यव्वों" । तत्थ णं जेसे पुरथिमिल्ले साले, एत्थ णं भवणे पण्णत्ते 'कोसं आयामेणं'' एमेव, " णवरमित्थ सणिज्जं, सेसेसु पासायवडेंसया सीहासणा 'य सपरिवारा " ।।
१४८. जंबू णं बारसहिं पउमवरवेइयाहि सव्वओ समता संपरिक्खित्ता, वेइयाणं वण्णओ" ॥
१४६. जंबू णं अण्णेणं असणं जंबुणं तदद्धच्चत्ताणं सव्वओ समता संपरिक्खित्ता, तासि णं वण्णओ" । ताओ णं जंबू छहि परमवरवेइयाहि संपरिक्खित्ता ॥
१२
१५० जंबूए णं सुदंसणाए 'उत्तरपुरत्थिमेणं उत्तरेणं उत्तरपच्चत्थिमेणं एत्थ णं अणाढियस्स देवस्स चण्हं सामाणियसाहस्सीणं चत्तारि जंबूसाहस्सीओ पण्णत्ताओ ॥
13
१. वइरामय। मूला रतयामया विडिमा सुविदिसि ( अ, ब ) वइरामया मूला रजतमया विडिमा सुविदिति (कख); वइरामया मुला रजतमया विडिमा सुदिसि (त्रि, होवृ ) वरामया मूला रयतामया विडिमा ( स, पुवृ ) : जीवाभिगमे तु वज्रमयमूला रजतमयसुप्रतिष्ठितविडिमा इत्यादिरूपो वर्णको दृश्यते ( पुवृ) 1
२. जी० ३१६७२ ।
३. तेसि ( अ, ब ) ।
४. उपरितनविडिम शालायामित्यध्याहार्य जीवा- १०. जं० १११०,११ ।
भिगमे तथा दर्शनात् ( शावृ ) ।
११. जी० ३।६७६
५. जी० ३।६७४-६७७ ।
६. x ( अ, क, ख, त्रि, ब, स ) ।
१२. उत्तरेणं पुरत्थिमेणं दविखणेणं ( क ) ; उत्तरेणं उत्तरपुरत्थिमेणं उत्तरपच्चत्थिमेणं (जी० ३।६७०) |
७. जी० ३।६७३ ।
५. जी० ३३६७३ ।
१३. सामाणियदेवसाहस्तीर्ण ( क, ख, त्रि, स ) ।
Jain Education International
६. अपरिवारा (क, स ) ; सीहासणा अपरिवारति अत्र प्रासादेषु सिंहासनानि अपरिवाराणि किमुक्त भवति एकैकस्य प्रासादावतंसकस्य मध्ये पञ्चधनुः शतायामविष्कम्भा अर्धतृतीयधनुः शतबाहल्या मणिमयी पीठिका । तासां च मणिपीठिकानामुपरि प्रत्येकमनादृतदेवयोग्यं सर्वरत्नमयं भद्रासनरूपपरिवाररहितं वाच्यमिति (पुवृ); सिहासनानि चापरिवाराणि परिवाररहितानि वाच्यानि, क्वचित् परिवारा इत्यपिपाठ: ( ही ) |
For Private & Personal Use Only
www.jainelibrary.org