________________
૪૦
पागारा णाणामणिपंचवण्णेहिं कविसीस एहि उवसोहिया, तं जहा हि । तेणं कविसीसगा अद्धकोसं आयामेणं, देसूणं अद्धकोसं धणुसयाई बाहल्लेणं, सव्वमणिमया अच्छा ॥
११५. जमगाणं रायहाणीणं एगमेगाए बाहाए पणवीसं पणवीसं दारसय पण्णत्तं । ते णं दारा बावट्ठ जोयणाई अद्धजोयणं च उड्ढ उच्चत्तेणं, एक्कतीसं जोयणाई कोसं च विक्खभेणं, तावइयं चैव पवेसेणं, सेया वरकणगथुभियागा एवं रायप्प सेणइज्जविमाणवत्तव्वयाए' दारवण्णओ जाव' अट्ठट्ठमंगलगाई ॥
११६. जमयाणं रायहाणीणं 'चउद्दिसि पंच-पंच जोयणसए अवाहाए" चत्तारि वणसंडा पण्णत्ता, तं जहा - असोगवणे सत्तिवण्णवणे* चंपगवणे चूयवणे । ते णं वणसंडा साइरेगाई बारसजोयणसहस्साई आयामेणं, पंच जोयणसयाई विक्खभेणं, पत्तेयं-पत्तेयं पागारपरिक्खित्ता किव्हा वणसंडवण्णओ, भूमीओ पासायवडेंसगा य भाणियव्वा ।।
११७. जमगाणं रायहाणीणं अंतो बहुसमरमणिज्जे भूमिभागे पण्णत्ते, वण्णगो" ॥ ११८. 'तेसि णं बहुसमरमणिज्जाणं भूमिभागाणं बहुमज्झदेसभाए, एत्थ णं दुवे उवयारियालयणा पण्णत्ता- बारस जोयणसयाई आयाम विक्खंभेणं, तिष्णि जोयण
१. वत्तव्या ( अ, क, ख, त्रि.ब, न, पुवृ, ही ) । २. राय० सू० १२६-१६८ ।
३. जवियाणं ( अ, ख, ब ) ।
४. पंच-पंच जोयणसए अबाहाए चउद्दिसि (अ. क. खत्रि, बस, पुवृ, ही वृ); रायपसेणइयसूत्रे ( १७० ) जीवाजीवाभिगमे (१३५८) च स्वीकृतपाठसंवादी पाठो विद्यते ।
५. सत्तवण्णवणे (त्रि ) ।
६. जी० ३१३५८ ।
७. जी० ३।३५६ ।
८. वण्णओ ( अ.ब); वणतो
( ख ) ; जी०
३।३६० ।
६. चिन्हाङ्कितः पाठः 'अ, क, ख, त्रि,व' आदर्शेषु नास्ति । हीरविजयसूरिणा अस्थ पाठस्य अपेक्षा प्रत्यवादि अत्र तस्स णं बहुसमरमणिज्जस्थ भूमिभागस्स बहुमज्झदेसभाए एत्थ गंएगे मह उवयारियालयणे पण्णत्ते बारसजोयणसयाई आयाम विक्खंभेणमित्यादिसूत्रं श्रीजीवाभिगमतोऽध्याहृत्याध्येतव्यं तत्र
उपकरिकालयन उपकरोत्युपष्टस्वातीति
जंबुद्दीवपण्णत्ती
किण्हेहि जाव सुविकउड्ढं उच्चत्तेणं, पंच
Jain Education International
कस्य
उपकारिका राजधानीस्वामीसत्कप्रासादावतंस - कादीनां पीठिका उपकारिकालयनमिवोपकारिकालयन यत् अन्यथा तिजोयणसहस्साइमित्यादि परिक्षेपप्रतिपादकस्य तत्रानुपपत्तेः विष्कम्भाद्युपेत पदार्थ परिज्ञानाभावे परिक्षेप उपवर्ण्यते ग्रामो नास्ति कुतः सीमेति वचनात् अध्याहृतसूत्रस्याभिधेयं यदुपकारिकालयनं तस्य परिधिमाह । उपाध्यायशान्ति चन्द्रेण एप पाठ: साक्षाल्लिखित, अप्राप्तिश्च लेखकप्रमादात् प्रतिपादिता - अत्र च उपकारिकालधनसूत्रमादर्शेष्वदृश्यमानमपि राजप्रश्नीसूर्याभविमानवर्ण के जीवाभिगमे विजयाराजधानीवर्णके व दृश्यमानत्वात् तिणि जोयणसहस्काई सत्त य पंचाणउए जोयणसए परिक्खेवेण मित्यादिसूत्रस्यान्यथानुपपतेश्च जीवाभिगमतो लिख्यते, आदर्शष्यदृश्यमानत्वं च लेखक गुण्यादेवेति, तद्यथा— 'तेसि ण' मित्यादि । प्रस्तुतपाठस्य सम्बन्धावलोकनार्थं द्रष्टव्यं -- राय० सू० १८८ जीवाजीवाभिगमे ३।३६१ ।
For Private & Personal Use Only
www.jainelibrary.org