________________
चउत्थो वक्खारो
४८७
गोयमा ! णोलवंतस्स वासहरपब्वयस्स दाहिणेणं, मंदरस्स पव्वयस्स उत्तरपच्चत्थिमेणं, गंधिलावइस्स विजयस्स पुरत्यिमेणं, उत्तरकुराए पच्चत्थिमेणं, एत्थ णं महाविदेहे वासे गंधमायणे णामं वक्खारपव्वए पण्णत्ते - उत्तरदाहिणायए पाईणपडीणविच्छिण्णे तीसं जोयणसहस्साइं दुण्णि य णउत्तरे जोयणसए छच्च य एगूणवीस इभाए जोयणस्स आयामेणं, णीलवंतवासहरपव्वयंतेणं चत्तारि जोयणसयाई उड्ढं उच्चत्तेणं, चत्तारि गाउयसयाई उब्वेहेणं, पंच जोयणसयाई विक्खंभेणं, तयणंतरं च णं मायाए-मायाए उस्से हुन्वेहपरिवुडीए परिवडमाणे-परिवडूमाणे विक्खंभपरिहाणीए परिहायमाणे-परिहायमाणे मंदरपव्वयंतेणं पंच जोयणसयाई उडढे उच्चत्तेण, पंच गाउयसयाई उब्वेहेणं, अंगलस्स असंखेज्जइभागं विक्खंभेणं पण्णत्ते ...गयदंतसंठाणसंठिए सव्वरयणामए अच्छे, उभओ पासि दोहि पउमवरवेइयाहि दोहि य वणसंडेहि सव्वओ समंता संपरिक्खित्ते ॥
१०४. गंधमायणस्स णं वक्खारपब्वयस्स उप्पि बहुसमरमणिज्जे भूमिभागे जाव' आसयति ।।
१०५. गंधमायणे णं वक्खारपव्वए कति कडा पण्णत्ता ? गोयमा ! सत्त कूडा पण्णता, तं जहा -सिद्धायतणकूडे गंधमायणकूडे गंधिलावइकूडे उत्तरकुरुकूडे फलिहकूडे लोहियक्खकूडे आणंदकूडे ।।
१०६. कहि णं भंते ! गंधमायणे वक्खारपव्वए सिद्धायतणकूडे णामं कूडे पण्णत्ते ? गोयमा ! मंदरस्स पव्वयस्स उत्तरपच्चत्थिमेणं, गंधमायणकूडस्स दाहिणपुरस्थिमेणं, एत्थ णं गंधमायणे वक्खारपवए सिद्धायतणकडे णामं कूडे पण्णत्ते । जं चेव चुल्लहिमवंते सिद्धायतणकूडास पमाणं तं चेव एएसि सव्वेसि भाणियव्वं', एवं चेव विदिसाहि तिणि कडा भाणियव्वा, चउत्थे ततियस्स उत्तरपच्चत्थिमेणं, पंचमस्स दाहिणेणं, सेसा उत्तरदाहिणेणं । फलिह-लोहियक्खेसु भोगंकर-भोगवईओ दो देवयाओ, सेसेसु सरिसणाभवा देवा। छसुवि पासायवडेंसगा, रायहाणीओ विदिसास ।।
१०७. से केण→णं भंते ! एवं वुच्चइ --गंधमायणे वक्खारपव्वए ? गंधमायणे वक्खारपव्वए? गोयमा! गंधमायणस्स णं वक्खारपव्वयस्स गंधे, से जहाणामए -कोदपूडाण वा पत्तपूडाण वा चोयपूडाण वा तगरपूडाण वा एलापूडाण वा चपापूडाण वा दमणापडाण वा कंकमडाण वा चंदणपडाण वा उसीरपूडाण वा मरुयापूडाण वा जातिपुडाण वा जहियापुडाण वा मल्लियापुडाण वा हाणमल्लियापुडाण वा केतकिपुडाण वा पाडलिपुडाण वा णोमालियापुडाण वा वासपुडाण वा कप्पुरपुडाण वा अणुवायंसि उन्भिज्जमाणाण वा णिभिज्जमाणाण वा कोटेज्जमाणाण वा° पीसिज्जमाणाण वा उक्किरिज्जमाणाण वा विकिरिज्जमाणाण वा परिभुज्जमाणाण वा' 'भंडाओ भंडं
१. लवास्स (अ, क ख, ब, स)। २. जं० ११३। ३. आणंदनकूडे (ख) । ४. जं० ११३५-४६ ! ५.४ (अ, प, ब)।
६. सं० पा० ....कोटपुडाण वा जाव पीसिज्जमा
णाण। ७. सं० पा०—परिभुज्जमाणाण वा जाव
ओराला।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org