________________
४७२
जंबुद्दोवपण्णत्तो मगरमुहविउट्टसंठाणसंठिया सव्ववइरामई अच्छा सण्हा ।।
२५. गंगा महाणई जत्थ पवडइ, एत्थ णं महं एगे गंगप्पवायकुंडे णामं कुंडे पण्णत्तेसट्रि जोयणाई आयाम-विक्खंभेणं, णउयं जोयणसयं किंचिविसेसाहियं परिक्खेवेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे रययामयकूले' वइरामयपासाणे' 'सुहोतारे सुउत्तारे णाणामणितित्थ-बद्धे वइरतले सुवण्ण-सुज्झ-रययमणिवालुयाए वेरुलियरमणिफालियपडलपच्चोयडे'3 बट्टे समतीरे अणुपुटवसुजायवप्पगंभीरसीयलजले संछण्णपत्तभिसमुणाले बहुउप्पल-कुमूय-णलिण-सुभग-सोगंधिय-पोंडरीय-महापोंडरीय-सयपत्त-सहस्सपत्त-पप्फुल्लकेसरोवचिए अच्छविमलपत्थसलिलपुण्णे पडिहत्थभमंतमच्छकच्छभ- अणेगसउणगणमिहुणपवियरिय-सद्दुन्नइयमहुरसरणाइए पासाईए दरिसणिज्जे अभिरूबे पडिरूवे । से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सवओ समता संपरिक्खित्ते, वेश्या-वणसंडपमाणं वण्णओ भाणियव्वा !!
२६. तस्स णं गंगप्पवायकुंडस्स तिदिसि तओ तिसोवाणपडिरूवगा पण्णत्ता,तं जहा -पुरस्थिमेणं दाहिणेणं पच्चत्थिमेणं । तेसि णं तिसोवाणपडिरूवगाणं अयमेयारूवे वण्णावासे पण्णते, तं जहा-वइरामाया णेम्मा रिट्रामया पइदाणा वेरुलियामया खंभा सुवण्णरुप्पमया फलया लोहियक्खमईओ सूईओ वइरामया संधी णाणामणिमया आलंबणा आलंबणबाहाओ ।।
२७. तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्तेयं-पत्तेयं 'तोरणे पण्णत्ते । ते णं तोरणा णाणामणिमया णाणामणिमएसु खंभेसु उवणिविट्ठसंनिविट्ठा 'विविहतारारूवोवचिया विविहमत्तंतरोवइया ईहामिय-उसह-तरग - णर-मगर- विहग-वालगकिष्णर-रुरु-सरभ-चमर-कुंजर-वणलय-पउमलयभत्तिचित्ता खंभुग्गयवइरवेइयापरिगयाभिरामा" विज्जाहरजमलजुयलजंतजुत्ताविव अच्चीसहस्समालणीया रूवगसहस्सकलिया
१. रययामयकुंडे (अ, ब); रययमथकूले
कमले (प, शावृ)। समतीरे (प, शावृ)।
६. वणशंडगाणं पमाणं (त्रि, प)। २. क्षेत्रसमासवृत्तौ तु ववमयपार्श्वमित्युक्तम् , ७. जं० १४१०-१३।। तदनुसारेण सूत्रपाठस्तु 'वयरमयपासे' ति ८. णिम्मा (अ, क, त्रि, ब)। द्रष्टव्यम् (ही)।
६. तोरणा पण्णत्ता (क, ख, त्रि, प)। ३. चिन्हावितपाठस्य स्थाने 'प' प्रतौ शान्ति- १०. विविह मुत्तरोवइया विविहतारारूवोवचिया
चन्द्रीयवृत्ती च भिन्तः ऋमः क्वचिद् भिन्न- (प, शावृ); जीवाजीवाभिगमे (३।२८८) पदश्च पाठो विद्यते--वइरतले सुवण्णसुभरय
पि एवमेव विद्यते, प' संकेतितादर्श: यामयबालुयाए वेरुलिअमणि फालिअपडल- जीवाजीवाभिगमपरम्परानुसारी विद्यते, पच्चोअडे सुहोतारे सुउत्तारे णाणामणितित्य- उपाध्यायशान्तिचन्द्रणापि तस्य सूत्रस्य सुबद्धे (प, शावृ)।
पाठपरम्परा अनुसृतास्ति बहुशः । ४. x (प, शावृ)।
११. खंभुतरवहर (अ', ब)। ५. केसरोवचिए छप्पयमहुयरपरिभुज्जमाण- १२. विज्जाहरजमलजंत' (अ, क, त्रि, ब,स) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org