________________
पउत्यो वक्खारी
४६६ वित्तिविसेसं पच्चणुभवमाणा विहरंति ॥
३. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं एक्के महं पउमद्दहे णाम दहे पण्णत्ते-पाईणपडीणायए' उदीणदाहिणविच्छिण्णे एक्कं जोयणसहस्सं आयामेणं, पंच जोयणसयाई विक्खंभेणं, दस जोयणाई उज्वेहेणं, अच्छे सण्हे रययामयकूले 'वइरामयपासाणे सुहोतारे सुउत्तारे णाणामणितित्थ-बद्धे वइरतले सुवण्णसुज्झ-रययवालुयाए वेरुलियमणिफालियपडल-पच्चोयडे वट्टे समतीरे अणुपुव्वसुजायवप्पगंभीरसीयलजले संछण्णपत्तभिसमुणाले बहुउप्पल-कुमुय-णलिण -सुभग-सोगंधिय-पोंडरीयमहापोंडरीय-सयपत्त-सहस्सपत्तपप्फुल्लकेसरोवचिए अच्छविमलपत्थसलिलपुण्णे परिहत्थभमंतमच्छकच्छभ-अणेगसउणगणमिहणपविचरिय- सदगुण्ण इयमहरसरणाइए पासार्ड दरिसणिज्जे अभिरूवे पडिरूवे । से ण एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिविखत्ते, वेइया-वणसंड-वण्णओ भाणियव्वो॥
४. तस्स णं पउमद्दहस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा पण्णत्ता, वण्णावासो भाणियव्वो।
५. तेसि णं तिसोवाणपडिरूवगाणं पुरओ पत्तेयं-पत्तेयं तोरणे पण्णत्ते । ते णं तोरणा णाणमणिमया ।।
६. तस्स णं पउमद्दहस्स बहुमज्झदेसभाए, एत्थ णं महं एगे पउमे पण्णत्ते ---जोयणं आयाम-विक्खंभेणं, अद्धजोयणं बाहल्लेणं, दस जोयणाई उव्वेहेणं दो कोसे ऊसिए जलंताओ 'साइरेगाइं दसजोयणाइं सव्वग्गेणं पण्णत्ते' । से णं एगाए जगईए सव्वओ समंता संपरिक्खित्ते , जंबुद्दीवजगइप्पमाणा गवक्खकडएवि तह चेव पमाणेणं ।।।
७. तस्स णं पउमस्स अयमेयारूवे वण्णावासे पण्णत्ते, तं जहा- वइरामया मुला रिद्वामए कंदे वेरुलियामए णाले वेरुलियामया बाहिरपत्ता जंबूणयामया अभितरपत्ता तवणिज्जमया केसरा णाणामणि मया पोक्खरस्थिभया कणगामई कण्णिगा, सा णं अद्धजोयणं आयाम-विक्खंभेणं, कोसं बाहल्लेणं, सव्वकणगामई अच्छा ।।
८. तीसे णं कण्णियाए उपि बहुसरमणिज्जे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा ॥
है. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे भवणे पण्णत्ते--कोसं आयामेणं, अद्धकोसं विक्खंभेणं, देसूणगं कोसं उड्ढं उच्चत्तेणं,
१. °पडियायए (अ,ब) °पडिणायए (क,ख,त्रि,स)। २. सं० पा०–रययामयकूले जाव पासाईए जाव
पडिरूवे। ३. ज० ११०-१३ 1 ४. जं० ४२६ ५. नवरं 'णाणामणिमये' ति वर्णकैकदेशेन पूर्ण स्तोरणवर्णको ग्राह्यः (शावृ); जं० ४१२७-
६. x (अ,ब)। ७. पमाणेणं सातिरेगाइं दसजोषणाई सम्बग्गेणं
पण्णत्ते (अ,क,ख,त्रि,ब); जं०१२८,। ८. पुष्करास्थिभागाः (शा); पुक्खरस्थिभुया
(जी० ३.६४३)। है. 'अच्छा' इत्येकदेशेन ‘सण्हा' इत्यादिपदान्यपि
विज्ञेयानि (शावृ) । १०. जं० १॥१३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org