________________
सइमो वक्षारो
अट्ठमंगलगा पुरओ अहाणुपुबीए संपट्ठिया ॥
२०३ जो चेव गमो विणीयं पविसमाणस्स सो चेव णिक्खममाणस्सवि' जाव' ।।
२०४. 'तए णं से भरहे राया गयणमालासहस्सेहिं पेच्छिज्जमाणे-पैच्छिज्जमाणे वयणमालासहस्सेहिं अभिथुव्वमाणे-अभिथुव्वमाणे हिययमालासहस्सेहिं उण्णं दिज्जमाणे-उण्णंदिज्जमाणे मणोरहमालासहस्सेहिं विच्छिप्पमाणे-विच्छिप्पमाणे कंतिरूवसोहागगुणेहिं पत्थिज्जमाणे-पत्थिज्जमाणे अंगुलिमालासहस्सेहिं दाइज्जमाणे-दाइज्जमाणे दाहिणहत्थेणं बहूणं णरणारीसहस्साणं अंजलिमालासहस्साई पडिच्छमाणे-पडिच्छमाणे भवणपंतिसहस्साई समइच्छमाणे-समइच्छमाणे तंती-तल-ताल-तुडिय-गीय-वाइयरवेणं मधुरेणं मणहरेणं मंजूमंजणा घोसेणं अप्पडिवज्झमाणे-अप्पडिबज्झमाणे विणीयं रायहाणि मज्झंमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता जेणेव विणीयाए रायहाणीए उत्तरपुरस्थिमे दिसीभाए जेणेव अभिसेयमंडवे तेणेव उवागच्छइ, उवागच्छिता अभिसेयमंडववारे आभिसेक्कं हत्थिरयणं ठवेइ', ठवेत्ता आभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ, पच्चोरुहित्ता इत्थीरयणणं', बत्तीसाए उडुकल्लाणियासहस्से हिं, वत्तीसाए जणवयकल्लाणियासहस्सेहि, वत्तीसाए बत्तीसइवद्धेहिं णाडगसहस्सेहिं सद्धि संपरिवूडे अभिसेयमंडवं अणुपविसइ, अणुप विसित्ता जेणेव अभिसे यपीढे तेणेव उवागच्छइ, उवागच्छित्ता अभिसेयपीढं अणुप्पदाहिणीकरेमाणे-अणुप्पदाहिणीकरेमाणे पुरिथिमिल्लेणं तिसोवाणपडिरूवएणं दुरुहइ, दुरुहित्ता जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता पुरत्थाभि हे सपिणसणे ।।।
२०५ ताणं तस्स भरतस्स रणो वत्तीसं रायसहस्सा जेणेव अभिसेयमंडवे तेणेव उवागच्छंति, उवागच्छित्ता' अभिसेयमंडवं अणुपविसंति, अणुपविसित्ता अभिसेयपीढं अणुप्पदाहिणीकरेमाणा-अणुप्पदाहिणीक रेमाणा उत्तरिलेणं तिसोवाणपडिरूवएणं जेणेव भरहे राया तेणेब उवागच्छंति, उवागच्छित्ता करयल परिग्गहियं सिरसावत्तं मत्थए' अंजलि कटु भरहं रायाणं जएणं विजएणं व द्धाति, वद्धावेत्ता भरहस्स रण्णो णच्चासण्ण णाइदूरे सुस्सूसमाणा" •णमंसमाणा अभिमुहा विणएणं पंजलियडा पज्जुवासंति ।।
२०६. तए णं तस्स भरहस्स रण्णो सेणावइरयणे *गाहावइरयणे वड्डइरयणे पुरोहियरयणे, तिणि सट्टे सूयसए, अट्ठारस सेणि-प्पसेणीओ, अण्णे य वहवे राईसर-तलवरमाडविय-कोडुविय-इन्भ- सेटि-सेणावइ-सत्थवाहप्पभिइओ जेणेव अभिसेयमंडवे तेणेव उवागच्छंति, उवागच्छित्ता अभिसेयमंडवं अणुपविसंति, अणुपविसित्ता अभिसेयपीढं अणुप्पदाहिणीकरेमाणा-अणुप्पदाहिणीकरेमाणा° दाहिणिल्लेणं तिसोवाणपडिरूवएणं" १.सं० पा०-णिक्खममाणस्सवि जाव अप्पडि- ७. सं० पा०–सुस्मसमाणा जाव पज्जुवासंति । वुज्झमाणे।
८. सं० पा०-सेणावइरयणे जाव सत्थवाह! २. जं० ३३१८३-१८५।
६. सं० पा०-पभिइओ तेवि तह चेव णवरं ३ ठावेइ (त्रि,प)।
दाहिणिल्लेणं। ४. थोरयणं (अ,ब)।
१०. सं० पा०-तिसोवाणपडिरूवएणं जाव पज्जू५. उवागच्छित्ता जाव (अ,क,ख,त्रि,ब,स)।
वासंति। ६. सं० पा०-करयल जाव अंजलि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org