________________
तइत्री वखारी
तं चंचलायमाणं. पंचमिचंदोवमं महाचावं।
छज्जइ वामे हत्थे, परवइणो तंमि विजयंमि ॥४॥ १३२. तए णं से सरे भरहेणं रगणा उड्ड वेहासं णिसट्टे समाणे खिप्पामेव बावरि जोयणाई गंता चुल्लहिमवंतगिरिकुमारस्स देवस्स मेराए णिवइए ।।।
१३३. तए णं से चुल्ल हिमवंतगिरिकुमारे देवे मेराए सरं णिवइयं पासइ, पासित्ता आसुरुत्ते रुठे 'चंडिक्किए कुविए मिसिमिसेमाणे तिवलियं भिउडि णिलाडे साहरइ, साहरित्ता एवं वयासी-केस णं भो! एस अपत्थियपत्थए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे हिरिसिरिपरिवज्जिए, जे णं मम इमाए एयारूवाए दिव्वाए देवडढीए दिव्वाए देवजुईए दिव्वेणं देवाणुभावेणं लद्धाए पत्ताए अभिसमण्णागयाए उप्पि अप्पुस्सुए मेराए सरं णिसिरइत्तिकट्ट सीहासणाओ अब्भुट्ठइ, अब्भुठेत्ता जेणेव से णामायके सरे तेणेव उवागच्छइ, उवागच्छित्ता तं णामायकं सरं मेण्हइ, गेण्हित्ता णामकं अणुप्पवाएइ, णामक अणुप्पवाएमाणस्स इमे एयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे समुप्पज्जित्थाउप्पन्ने खलु भो ! जंबुद्दीवे दीवे भरहे वासे भरहे णामं राया चाउरंतचक्कवट्टी, तं जीयमेयं तीयपच्चुप्पन्नमणागयाणं चुल्ल हिमवंतगिरिकुमाराणं देवाणं राईणमुवत्थाणियं करेत्तए, तं गच्छामि णं अहंपि भरहस्स रण्णो उवत्थाणियं करेमित्तिकटु एवं संपेहेइ, संपेहेत्ता सम्बोसहि च माल गोसीसचंदणं कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयं दहोदगं च गेण्हइ, गेण्हित्ता ताए उक्किदाएतरियाए चवलाए जइणाए सीहाए सिग्याए उद्धयाए दिव्वाए देवगईए वीईवयमाणे-वीईवयमाणे जेणेव भरहे राया तेणेव उवागच्छइ,उवागच्छित्ता अंतलिक्खपडिवण्णे सखिखिणीयाई पंचवण्णाइं वत्थाई पवर परिहिए करयलपरिग्गहियं दसण्णहं सिरसावत्तं मत्थए अंजलि कट्ट भरहं रायं जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं वयासी-अभिजिए णं देवाणुप्पिएहि केवलकप्पे भरहे वासे° उत्तरेणं चुल्ल हिमवंतगिरिमेराए अण्णं देवाणुप्पियाणं विसयवासी,' 'अहण्ण देवाणुप्पियाणं आणत्ती-किंकरे° अहण्णं देवाणुप्पियाणं उत्तरिल्ले अंतवाले 'तं पडिच्छंतु णं देवाणुप्पिया ! ममं इमेयारूवं पीईदाणंत्तिकटु सव्वोसहिं च मालं गोसीसचंदणं कडगाणि य तुडियाणि य वत्थाणि य आभरणाणि य सरं च णामाहयं दहोदगं च उवणेइ।
१३४. तए णं से भरहे राया चुल्लहिमवंतगिरिकुमारस्स देवस्स इमेयारूवं पीईदाणं पडिच्छइ, पडिच्छित्ता चुल्ल हिमवंतगिरिकुमारं देवं सक्कारेइ, सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ ॥
१३५. तए णं से भरहे राया तुरए णिगिण्हइ, णिगिण्हित्ता रहं परावत्तेइ, परावत्तेत्ता जेणेव उसहकूडे तेणेव उवागच्छइ, उवागच्छित्ता उसहकूडं पव्वयं तिक्खुत्तो रहसिरेणं फुसइ, फुसित्ता तुरए णिगिण्हइ, णिगिणिहत्ता रहं ठवेइ, ठवेत्ता छत्तलं दुवालसंसियं अट्टकपिणयं अहिगरणिसंठियं सोवणियं कागणिरयणं परामुसइ, परामुसित्ता उसभकूडस्स
१.सं० पा० रुठे जाव पीइदाणं सव्वोसहिं च
माल गोसीसचंदणं कडगाणि जाव दहोदग। २. सं० पा०—उक्किद्वाए जाव उत्तरेणं ।
३. सं० पा० विसयवासी जाव अहण्णं। ४. सं० पा०-..अंतवाले जाव पडिविसज्जेइ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org