________________
चा॥
४३६
जंबुद्दीवपण्णत्ती पवण'-गरुलजइणचवलसिग्घगामि, इसिमिव खंतिखमाए', सुसीसमिव पच्चक्खयाविणीयं उदग-हुतवह-पासाण-पंसु-कद्दम-ससक्कर-सवालुइल्ल-तड-कडग-विसम-पब्भार - गिरिदरीसु लंघण-पिल्लण-णित्यारणासमत्थं, अचंडपाडियं दंडपाति अणंसुपातिं अकालताल'च कालहेसिं जियनिइं गवेसगं जियपरिसहं जच्चजातीयं मल्लिहाणि सुगपत्तसुवण्ण'-कोमलं मणाभिरामं कमलामेलं णामेणं आसरयणं सेणावई कमेण समभिरूढे कुवलयदलसामलं च रयणिकरमण्डलनिभं सत्तजणविणासणं कणगरयणदंड णवमालियपुप्फसुरभिगंधि' णाणामणिलय. भत्तिचित्तं च पधोत-मिसिमिसित-तिक्खधारं दिव्वं खग्गरयणं लोके अगोवमाणं तं च पुणो वंस-रुक्ख सिंगट्ठि-दंत-कालायस विपुललोहदंडक-वरवइरभेदकं जाव सव्वत्थअप्पडिहयं किं पुण देहेसु जंगमाणं? गाहा
पण्णासगुलदीहो, सोलंस सो अंगुलाई विच्छिण्णो।
अद्धंगुलसोणीको, जेटुपमाणो असी भणिओ ॥१॥ असिरयणं णरवइस्स हत्थाओ तं गहिऊण जेणेव आवाडचिलाया तेणेव उवागच्छइ, उवागच्छित्ता आवाडचिल्लाएहि सद्धि संपलग्गे आवि होत्था ॥
११०. तए णं से सुसेणे सेणावई ते आवाडचिलाए हयमहियपवरवीरघाइय"•विवडियचिंधद्धयपडागं किच्छप्पाणोवगयं दिसोदिसि पडिसेहेइ ।।
१११. तए णं ते आवाडचिलाया सुसेणसेणावइणा हयमहिय पवरवीरघाइय-विवडियचिंधद्धयपडागा किच्छप्पाणोवगया दिसोदिसि पडिसेहिया समाणा भीया तत्था बहियार उविग्गा संजायभया अत्थामा अवला अवीरिया अपुरिसक्कारपरक्कमा अधारणिज्जमितिकट्ट अणेगाइं जोयणाई अवक्कमंति, अवक्कमित्ता एगयओ मिलायंति, मिलायित्ता जेणेव सिंधू महाणई तेणेव उवागच्छंति, उवागच्छित्ता वालुयासंथारए संथरेंति, संथरेत्ता वालुयासंथारए १. पवर (त्रि,ब)।
लत्वेनानाविलमपूतिगन्धि च घ्राणं-प्रोथो २. खंतिखमं (अ,ब); खंतिखमए (आवश्यक यस्य तत्तथा, ईकारःप्राकृतशैलीभवः । . चूर्णि पृ० १६५)।
हीरविजयवृत्तौ 'मल्लिहाणं' अस्य पाठान्तर३. तर (अ,ब); तडाग (त्रि,हीवृ) ; तड रूपेण उल्लेखोस्ति। (हीवृपा)।
७.१७८ सूत्रे 'मल्लिहायणाणं' इति पाठः ४. करक (अ, ब)।
आदर्शषु वृत्तित्रये पि दृश्यते। औपपातिके ५. पासियं (त्रि, स, हीवृपा); 'पाडियं (भाव- (६४) पि तथैव वर्तते । पाठद्वयमपि प्रसिद्धश्यकचूणि पृ० १६५)।
मस्ति इति सम्भाव्यते । ६. x (अ, स)।
८. सुक यत्त (अ, ब, आवश्यकचूणि पृ० १६५)। ७. अत्र सर्वेष्वपि आदर्शेषु स्वीकृतपाठ एव १. गंध (त्रि)।
लभ्यते। वृत्तित्रयेपि (शावृपत्र २३७, पुर्व पत्र १०. सं० पा.--'घाइय जाव दिनोदिसि । १०२, ही पत्र २४८, २४६) एष एवं पाठो ११. सं० पा०-- हयमयि जाव पडिसेहिया । व्याख्यातोस्ति, यथा शान्तिचन्द्रीय वृत्ती-- १२. तसिया (ब)। मल्लि:-विचकिलकुसुमं तद्वच्छुभ्रः अश्लेष्म
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org