________________
तइओ वक्खारो
४०१ णंदियावत्त वद्धमाणग भद्दासण मच्छ कलस दप्पण' अट्ठमंगलए]' आलिहित्ता काऊणं' करेइ उवयारं, कि ते ? पाडल-मल्लिय-चंपग-असोग-पुण्णाग-चूयमंजरि-णवमालिय-बकुलतिलग-कणवीर-कुंद-कोज्जय-कोरंटय-पत्त-दमणय-वरसुरहिसुगंधगंधियस्स कयग्गहगहियकरयलपभट्ठविप्पमुक्कस्स दसद्धवण्णस्स कुसुमणिगरस्स तत्थ चित्तं जण्णुस्सेहप्पमाणमेत्तं ओहिनिगरं करेत्ता चंदप्पभ-वइर-वेरुलियविमलदंडं कंचणमणिरयणभत्तिचित्तं कालागुरुपवरकुंदुरुक्क-तुरुक्क-ध्रुवगंधुत्तमाणुविद्धं च धूमट्टि विगिम्मुयंतं वेरुलियमयं कडुच्छ्यं पग्गहेत्तु पयते धूवं दहइ, दहित्ता सत्तट्ठपयाई पच्चोसक्कइ, पच्चोसक्कित्ता वामं जाणं अंचेई, अंचेत्ता दाहिणं जाणं धरणितलंसि साहट करयलपरिग्गहियं सिरसावत्तं मत्थर अंजलि कटु चक्करयणस्स° पणामं करेइ, करेत्ता आउहघरसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सण्णिसीयइ, सण्णिसीयित्ता अट्ठारस सेणिपसेणीओ सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! उस्सुक्क उक्कर उक्किठें अदिज्ज अमिज्जं अभडप्पवेसं अदंडकोदंडिम अधरिभ गणियावरणाडइज्जकलियं अणेगतालायराणुचरियं अणुद्धयमुइंग अमिलायमल्लदामं पमुइयपक्कीलिय-सपुरजणजाणवयं 'विजयवेजइयं चक्करयणस्स अट्ठाहियं महामहिमं करेह, करेत्ता ममेयमाणत्तियं खिप्पामेव पच्चप्पिणह ॥
१३. तए णं ताओ अट्ठारस सेणि-प्पसेणीओ भरहेणं रण्णा एवं वुत्ताओ समाणीओ हट्ठाओ जाव' विणएणं वयणं पडिसुणेति, पडिसुणेत्ता भरहस्स रणो अंतियाओ पडिणिक्खमें ति, पडिणिक्खमेत्ता उस्सुक्कं उक्करं जाव' अट्ठाहियं महामहिमं करेंति य कारवेंति य, करेत्ता य कारवेत्ता य जेणेव भरहे राया तेणेव उवागच्छंति, उवागच्छित्ता" तमाणत्तियं पच्चप्पिणंति ॥
१४. तए णं से दिव्वे चक्करयणे अट्ठाहियाए महामहिमाए निव्वत्ताए समाणीए आउहघरसालाओ पडिणिक्खमइ, पडिणिक्खमित्ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिबुडे दिव्वतुडियसहसणिणाएणं" आपूरते चेव अंवरतलं विणीयाए रायहाणीए मज्झमज्झेणं णिग्गच्छइ, णिग्गच्छित्ता गंगाए महाणईए 'दाहिणिल्लेणं कूलेणं पुरथिमं दिसि मागहतित्थाभिमुहे पयाते यावि होत्था ।।
१. प्राकृतत्वाद् विभक्तिलोपो द्रष्टव्यः (ही)। ८.० ३१८ । २. कोष्ठकवर्ती पाठो व्याख्यांशः प्रतीयते। ६. जं० ३।१२।। ३. कृत्वा-अन्तर्वर्णकादिभरणेन पूर्णानि कृत्वे. १०. जाव (अ,क,ख,त्रि,प,ब,म)। त्यर्थः।
११. सर्वग्वादर्शषु 'तुडिय' इत्येव पदं दृश्यते । ४. कयगाह (अ,क,ब,स) ।
१२. पूरेते (अ,ब); पूरेति (ख) । ५. कडेच्छुयं (ख,ब,स) ।
१३. वृत्तित्रयेपि 'ण' शब्दो वाक्यालङ्करे लिखि६. सं० पा०-अंचेइ जाव पणाम ।
तोस्ति, किन्तु बहुषु स्थानेषु सप्तभ्यर्थे तृती७ विजयवेजयंत चक्करयणस्स (अ,क,ख,त्रिब,स,
यापि भवति, अतोस्माभिरेषपाठः तृतीयान्तः पुवृपा, शापा)।
स्वीकृतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org