________________
तइओ वक्खारो
४०७
गोसीसचंदणाणुलित्तगत्ते अहयसुमहग्घदूसरयणसुसंवुए सुइमाला-वण्णग-विलेवणे आविद्धमणिसुबण्णे कप्पियहारद्धहार-तिसरय-पालंबपलंवमाण-कडिसुत्तसुकयसोहे पिणद्धगेविज्जगअंगुलिज्जग'-ललितंगयल लियकयाभरणे णाणामणिकडगतुडियथंभियभुए 'अहियरूव-सस्सिरोए" कुंडल उज्जोइयाणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे पालवपलंवमाणसुकयपडउत्तरिज्जे मुद्दियापिंगलंगुलीए णाणामणिकणग-विमल-महरिह-णिउणोविय- मिसिमिसेंत-विरइयसुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थआविद्धवीरवलए, किं बहुणा? कप्परुक्खए चेव अलंकियविभूसिए रिदे सकोरंट"मल्लदामेणं छत्तेणं धरिज्जमाणेणं च उचामरवालवीइअंगे मंगलजयसद्दकयालोए अणेगगणणायग-दंडणायग'-'राईसर-तलवर-मांडवियकोडविय-मंति-महामंति-गणग-दोवारिय-अमच्च-चेड - पीढमद्द- नगर-निगम-सेट्ठि-सेणावइसत्यवाह दूय-संधिवालसद्धि संपरिवुडे धवल-महामेहणिग्गए इव 'गहगण-दिप्पंत-रिक्खतारागणाण मज्झे' ससिव्व पियदंसणे णरवई धूवपुप्फगंधमल्लहत्थगए मज्जणघराओ पडिमिक्खमइ, पडिणिक्खमित्ता जेणेव आउहघरसाला जेणेव चक्करयणे तेणामेव पहारेत्थ गमणाए।
१०. तए णं तस्स भरहस्स रण्णो बहवे ईसर" तलवर-माडंबिय-कोडुबिय-इब्भ-से ट्ठिसेणावइ-सत्थवाहं पभितओ-अप्पेगइया पउमहत्थगया अप्पेगइया उप्पलहत्थगया" अप्पेगइया कुमुयहत्थगया अप्पेगइया नलिणहत्थगया अप्पेगइया सोगंधियहत्थगया अप्पेगइया पंडरीयहत्थगया अपेगइया महापंडरीयहत्थगया अप्पेगइया सयपत्तहत्थगया अप्पेगइया सहस्सपत्तहत्थगया भरहं रायाणं पिट्ठओ-पिट्ठओ अणुगच्छंति ।। ११. तए णं तस्स भरहस्स रण्णो बहूओ---
खुज्ज चिलाइ वामणि, वडभीओ बब्बरी" पउसियाओ" । जोणियपल्हवियाओ, ईसिणिय५ थारुकिणियाओ" ॥१॥ लासिय लउसिय दमिली, सिंहलि तह आरबी पुलिदी य ।
पक्कणि वहलि" मुरुंडी, सबरीओ पारसीओ य ॥२॥ १. सुसंवुते (अ) ; °सुसंवुडे (त्रि,प)।
भिन्नोस्ति । द्रष्टव्यं ओवाइयं ६३ सूत्रम् । २. तिसरिय (त्रि.प,शावृ,हीवृ) ।
भगवतीवृतौ (पत्र ३१८) औपपातिकस्य ३. अंगुलेज्जग (अ,ब)।
पाठः उद्धृतोस्ति स प्रस्तुतसूत्रस्य वृत्तोः संवादी ४. अहियसस्सिरीए (अ,क,ख,प,ब,स,पुत् शा)। वर्तते। ओवाइयसूत्रस्य अष्टादशे सूत्रे पि ५. नाणामणिमयं (शा)।
एतत्संवादी पाठो लभ्यते । ६. हीरविजयवृत्ती शान्तिचन्द्रीयवृत्तौ च ।
१०. सं० पा० --इव जाव ससित्र । ___'ओयविय' इति पाठः उद्धृतोस्ति ।
११. सं० पा० ईसर जाव पभितयो। ७. मिसिमिसंत (क,ख,त्रि,स) । ८. सं० पा०-सकोरंट जाव चउचामर° । १२.स
१२. सं०प०--उप्पलहत्थगया जाय अप्पेगइया । हीरविजयसारिणा वाचनान्तरगतस्य छत्रचामर- १३. पप्परी (अ,ब)। वर्णकस्य उल्लेखः कृतोस्ति, द्रष्टव्यं औपपाति- १४. वउसीयाओ (क,ख,प,स)। कस्य ६३ सूत्रस्य वाचानान्तरम् ।
१५. तिसिंणामगा (अब)। ६. सं० पा०-दंडणायग जाव दूय । औपपाति- १६. चारुविणियाओ (वि) । कस्य उपलब्धादशेषु प्रस्तुतपाठः किञ्चिद् १७. पहलि (अ,ब) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org