________________
तइओ वक्खारो
१. से केणठेणं भंते ! एवं वुच्चई-भरहे वासे ? भरहे वासे ? गोयमा ! भरहे णं वासे वेयड्ढस्स पव्वयस्स दाहिणेणं चोद्दसुत्तरं जोयणसयं एमारस' य एगूणवीसइभाए जोयणस्स अबाहाए, लवणसमुद्दस्स उत्तरेणं चोद्दसुत्तरं जोयणसयं एगारस य एगूणवीसइभाए जोयणस्स अबाहाए, गंगाए महाणईए पच्चस्थिमेणं, सिंधूए महाणईए पुरथिमेणं, दाहिणड्ढभरहमज्झिल्लतिभागस्स बहुमज्झदेसभाए, एत्थ णं विणीया णामं रायहाणी पण्णत्ता-पाईणपडीणायया, उदीणदाहिणविच्छिण्णा, वालसजोयणायामा णवजोयणविच्छिण्णा धणवइमति-णिम्माया चामीकरपागारा णाणामणिपंचवण्णकविसीसगपरिमंडियाभिरामा अलकापुरीसंकासा पमुइयपक्कीलिया पच्चक्खं देवलोगभूया रिद्ध'-त्थिमियसमिद्धा पमुइय-जण-जाणवया जाव' पडिरूवा ।।
२. तत्थ' णं विणीयाए रायहाणीए भरहे णाम राया चाउरंतचक्कवट्टी समुप्पज्जित्था-महयाहिमवंत-महंत-मलय-मंदर-महिंदसारे जाव' रज्जं पसासेमाणे विहरइ॥
३. बिइओ गमो रायवण्णगस्स इमो-तत्थ असंखेज्जकालवासंतरेण' उपज्जए
१. एक्कारस (क, त्रि, ब)। २. पातीणपडियायता (अ, क, ख, त्रि, ब, स)। ३. रिद्धि (अ, ख, ब)। ४. ओ० सू० १। ५. आवश्यकचूणौँ राजवर्णकसूत्रं भरतस्य रत्नोत्पत्तिस्थलनिर्देशानन्तरं विद्यते (पृ० २०७२०६) । प्रस्तुतसूत्रस्य उपलब्धादर्शषु राजवर्णकसूत्रस्य किद्भिागः प्रस्तुतप्रकरणे विद्यते, किञ्चिच्च रत्नोत्पत्तिस्थलनिर्देशानन्तरं (३१२२०) विद्यते । प्रस्तुतप्रकरणे आवश्यकचणी उपलब्धजम्बूद्वीपप्रज्ञप्तिपाठे ये केचन पाठभेदास्ते एवं सन्ति–य संखेज्जकाल
वासाउए जसंसी.....संघतणतणुकबुद्धि"देहधारी उज्जुगभिंगार....सोत्थियंकुसचंददिव्व. अरिंग ....." गागरभेगभवणविमाण हयणासणकोसिसन्निभ जातिजत वितवरचंपग... छत्तीसाएवि पसत्थ... अव्वोच्छिन्ननवत्तपागड ... कुलपुत्तयं देवेंद....."थिमिते फणवतिव..
भरहचवकवट्टी चोदसण्हं। ६.ओ० मू० १४। ७. य संखेज्ज° (अ,क,ख,त्रि,ब); उपाध्याय--- शान्तिचन्द्रेग आवश्यकचूर्णे: पाठोत्र उद्धतःआवश्यक चूर्णी तु तत्थ य संखिज्जकालवासाउए' इति पाठः।
४.४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org