________________
२२६
कतरेहितो अपिडिया वा महिड्डिया वा ? गोयमा ! जहा जीवा ॥
८७. एतेसि णं भंते ! एगिदियतिरिक्खजोणियाणं कण्हलेस्साणं जाव तेउलेस्साण य कतरे कतरेहितो अपिडिया वा महिड्डिया वा ? गोयमा ! कण्हलेस्से हितो एगिदियतिरिक्खजोणिएहितो गीललेस्सा महिड्डिया, पीललेस्सेहितो काउलेस्सा महिड्डिया, काउलेस्सेहितो तेउलेस्सा महिड्डिया । सव्वपिडिया एगिदियतिरिक्खजोणिया कण्हलेस्सा, सव्वमहिड्डिया तेउलेस्सा। एवं पुढविक्काइयाण वि ।।
८. एवं एतेणं अभिलावेणं जहेव लेस्साओ भावियाओ तहेव णेयव्वं जाव चउर
दिया ||
८९. पंचेंदियतिरिक्खजोणियाणं तिरिक्खजोणिणीणं सम्मुच्छिमाणं गभवक्कंतियाण य सव्वेसि भाणियव्वं जाव अप्पिड्डिया वेमाणिया देवा तेउलस्सा, सव्वमहिड्डिया वेमाणिया देवा सुक्कलेस्सा 11 [ इ' भांति - चउवीस दंडएणं इड्डी भाणियव्वा । ]
तइओ उद्देसओ
उववाय उब्वट्टणा-पदं
६०. णेरइए णं भंते ! णेरइएसु उववज्जति ? अणेरइए णेरइएसु उववज्जति ? गोयमा ! णेरइए णेरइएसु उववज्जइ, णो अरइए णेरइएस उववज्जति । एवं जाव मणि' ||
पण्णवणासुतं
१. रइए णं भंते! रइएहितो उव्वट्टति ? अणेरइए णेरइएहितो उब्वट्टति ? गोमा ! अणेरइए रइए हिंतो उव्वदृति णो रइए णेरइएहिंतो उव्वट्टति । एवं जाव माणिए, नवरं - जोतिसिय-वेमाणिएसु चयणं ति अभिलावो कायव्वो ॥ ओहेणं उववाय उच्वट्टणा-पदं
६२. से पूर्ण भंते ! कण्हले से रइए कण्हलेसेसु णेरइएसु उववज्जति ? कण्हलेसे उव्वदृति ? जल्लेस्से उववज्जति तल्लेसे उव्वदृति ? हंता गोयमा ! कण्हले से णेरइए कण्हले से रइएस उववज्जति, कण्हले से उब्वदृति, जल्लेसे उववज्जति तल्ले से उब्वदृति । एवं गीलले से वि काउलेसे वि ॥
६३. एवं असुरकुमारा' वि जाव थणियकुमारा वि णवरं तेउलेस्सा अब्भहिया || ६४. णूणं भंते! कण्हलेसे पुढविक्काइए कण्हलेस्सेसु पुढविक्काइएस उववज्जति ? कण्हले से उव्वट्टति ? जल्ले से उववज्जति तल्लेसे उव्वदृति ? हंता गोयमा ! कण्हलेस्से पुढविक्काइए कण्हले सेसु पुढविक्काइएस उववज्जति; सिय कण्हलेस्से उव्वदृति, सिय नीले उब्वदृति, सिय काउलेसे उब्वदृति; सिय जल्लेसे उववज्जति तल्ले से उम्वट्टति । एवं पील- काउलेस्सासु वि ||
१. वृत्तिकृतापि मनुष्यवैमानिकसूत्राणां संकेतः कृतोस्ति -- एवं नैरयिकतिर्यग्योनिकमनुष्य वैमानिकविषयाण्यपि सूत्राणि येषां यावत्यो लेश्यास्तेषां तावती: परिभाव्य भावनीयानि । २. माणियाणं (क, ख, ग, घ, पु); उद्वर्त्तना सूत्रे
Jain Education International
'माणिए' इति पदमस्ति अत्रापि तथैव युज्यते किन्तु आदर्शषु नोपलब्धमिदम्, मलयगिरिवृत्तौ ' एवं जाव वेमाणिए' इति पाठो लब्धः । स एव अस्माभिः स्वीकृतः 1
३. असुरकुमाराण (क, ख, ग, घ ) 1
For Private & Personal Use Only
www.jainelibrary.org