________________
सत्तरसम लेस्सापयं
ते णं विसुद्धवण्णतरागा । तत्थ णं जेते पच्छोववण्णगा ते णं अविसद्धवण्णतरागा। से तेणठेणं' गोयमा ! एवं वुच्चति-णेरइया णो सव्वे समवण्णा ।।
७. एवं जहेव वण्णेण भणिया तहेव लेस्सासु वि विसुद्धलेस्सत रागा अविसुद्धलेस्सतरागाय भाणियव्वा ॥
८. णेरइया गं भंते ! सव्वे समवेदणा? गोयमा ! णो इणठे समठे।
६. से केण?णं भंते ! एवं वुच्चति-णेरइया णो सव्वे समवेदणा? गोयमा ! रइया दुविहा पण्णत्ता, तं जहा-सण्णिभूया य असण्णिभूया य । तत्थ गं जेते सम्णिभूया ते णं महावेदणतरागा। तत्थ णं जेते असण्णिभूया ते णं अप्पवेदणतरागा। से तेणठेणं गोयमा ! एवं वुच्चति–नेरइया णो सव्वे समवेदणा ।।
१०. णेरइया णं भंते ! सव्वे समकिरिया ? गोयमा ! णो इणठे समझें ॥
११. से केणठेणं भंते ! एवं वुच्चति-णेरइया णो सव्वे समकिरिया ? गोयमा ! णेरइया तिविहा पण्णत्ता, तं जहा–सम्मद्दिट्टी मिच्छद्दिट्ठी सम्मामिच्छद्दिट्ठी। तत्थ णं जेते सम्मट्टिी तेसिणं चत्तारि किरियाओ कजंति, तं जहा-~आरंभिया परिग्गहिया मायावत्तिया अपच्चक्खाणकिरिया। तत्थ णं जेते मिच्छद्दिट्ठी जे य' सम्मामिच्छट्टिी तेसि णं णियतियाओ पंच किरियाओ कज्जति, तं जहा-आरंभिया परिग्गहिया मायावत्तिया अपच्चक्खाणकिरिया मिच्छादसणवत्तिया। से तेणठेणं गोयमा! एवं वुच्चतिणेरइया णो सव्वे समकिरिया ॥
१२. णेरइया णं भंते ! सव्वे समाउया ? गोयमा ! णो इणठे समलैं॥
१३. से केणठेणं भंते ! एवं वुच्चइ ? गोयमा ! रइया चउबिहा पण्णत्ता, तं जहा–अत्थेगइया समाउया समोववण्णगा अत्थेगइया समाउया विसमोववण्णमा अत्थेगइया विसमाउया समोववण्णगा अत्थेगइया विसमाउया विसमोववण्णगा । से तेणठेणं गोयमा ! एवं वुच्चइ–णेरइया णो सव्वे समाउया णो सब्वे समोववण्णगा। भवणवासिसु समाहारादि-पदं
१४. असुरकुमारा गं भंते ! सव्वे समाहारा ? स चेव पुच्छा । गोयमा ! णो इणढे समठे, जहा' रइया ॥
१५. असुरकुमारा णं भंते ! सव्वे समकम्मा ? गोयमा ! णो इणठे समठे।
१६. से केण→णं भंते ! एवं वुच्चति ? गोयमा ! असुरकुमारा दुविहा पण्णत्ता, तं जहा-पुन्वोववण्णगा य पच्छोववण्णगा य । तत्थ णं जेते पुन्वोववण्णगा ते णं महाकम्मतरागा ! तत्थ णं जेते पच्छोववण्णगा ते णं अप्पकम्मतरागा। से तेणठेणं गोयमा ! एवं वच्चति-असुरकुमारा णो सव्वे समकम्मा ॥
१७. एवं वण्ण-लेस्साए पुच्छा । तत्थ णं जेते पुव्वोववण्णगा ते गं अविसुद्धवण्णतरागा। तत्थ णं जेते पच्छोववण्णगा ते णं विसुद्धवण्णत रागा। से तेणठेणं गोयमा ! एवं वुच्चति -
१. एएणठेणं (घ)। २. X (क,ख,ग,ध)। ३. णिवतिताओ (क); नियनियाओ (ख,घ),
नियताओ (ग)। ४.५० १७१,२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org