________________
पनरसमं इंदियपयं
२०१
गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सत्थि' दो वा वत्तारि वा छ वा संखेज्जा वा असंखेज्जा वा अणंता वा । एवं तेइंदियत्ते वि, णवरं - पुरेक्खडा चत्तारि वा अट्ठ वा बारस वा संखेज्जा वा असंखेज्जा वा अनंता वा । एवं चउरिदियत्ते वि, नवरं -- पुरेक्खडा छ वा वारस वा अट्ठारस वा संखेज्जा वा असंखेज्जा वा अनंता वा । पंचेंदियतिरिक्खजोणियत्ते जहा असुरकुमारते ||
६८. मणूस वि एवं चेव, णवरं - केवतिया पुरेक्खडा ? गोयमा ! अट्ठ वा सोलस वा चउवीसा वो संखेज्जा वा असंखेज्जा वा अणंता वा । सव्वेसि मणूसवज्जाणं पुरेक्खडा मणूसत्ते कस्सइ अस्थि कस्सइ णत्थि त्ति एवं ण बुच्चति ॥
६. वाणमंतर - जोइसिय सोहम्मग जाव गेवेज्जगदेवत्ते अतीता अनंता । बद्धेल्लमा णत्थि । पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि । जस्सत्थि अट्ठ वा सोलस वा चडवीसा वा संखेज्जा वा असंखेज्जा वा अनंता वा ॥ १००. एगमेगस्स णं भंते ! णेरइयस्स विजय- वेजयंत- जयंत अपराजियदेवत्ते केवतिया दविदिया अतीता ? गोयमा ! णत्थि । केवतिया बद्धेललगा ? गोयमा ! पथि । केवतिया पुक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ पत्थि, जस्सत्थि अट्ठ वा सोलस वा ॥
1
१०१. सव्वट्टसिद्धगदेवते अतीता णत्थि । बद्धेललगा णत्थि । पुरेक्खडा कस्सइ अस्थि कस्सइ णत्थि, जस्सत्थि अट्ट ||
१०२. एवं जहा रइयदंडओ णीओ तहा असुरकुमारेण वि णेंयव्वो जाव पंचेंद्रिय - तिरिक्खजोणिएणं, णवरं जस्स सद्वाणे जति बद्धेललगा तस्स तइ भाणियव्वा ||
१०३. एगमेगस्स णं भंते! मणूसस्स णेरयइत्ते केवतिया दव्वंदिया अतीता ? गोयमा ! अनंता । केवतिया बद्धेललगा ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सत्थि अट्ठ वा सोलस वा चउवीसा वा संखेज्जा वा असंखेज्जा वा अनंता वा । एवं जाव पंचेंदियतिरिक्खजोणियत्ते, णवरं एगिदिय-विगलिंदिएसु जस्स जत्तिया पुरेक्खडा तस्स तत्तिया भाणियव्वा ॥
१०४. एगमेगस्स णं भंते! मणूसस्स मणूसत्ते केवतिया दव्विदिया अतीता ? गोमा ! अनंता । केवतिया बद्धेललगा ? गोयमा ! अट्ठ । केवतिया पुरेक्खडा ? कस्सइ अत्थि कस्सइ णत्थि, जस्सत्थि अट्ट वा सोलस वा चउवोसा वा संखेज्जा वा असंखेज्जा वा अनंता वा । वाणमंतर जोतिसिय जाव गेवेज्जगदेवत्ते जहा णेरइयत्ते ||
१०५. एगमेगस्स णं भंते! मणूसस्स विजय- वेजयंत जयंत अपराजियदेवत्ते केवतिया विदिया अतीता ? गोयमा ! कस्सइ अत्थि कस्सइ णत्थि, जस्सत्थि अट्ठ वा सोलस वा । केवतिया वल्लगा ? गोयमा ! णत्थि । केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि कस्सइ गत्थि, जस्सत्थि अटु वा सोलस वा ॥
१०६. एगमेगस्स णं भंते ! मणूस स सव्वसिद्धगदेवत्ते केवतिया दव्विदिया अतीता ? गोयमा ! कस्सइ अस्थि कस्सइ णत्थि, जस्सत्थि अट्ठ । केवतिया बद्धेललगा ?
१. जस्पत्थि एको वा ( क, ख घ) 1
Jain Education International
--
For Private & Personal Use Only
www.jainelibrary.org